Skip to main content

Word for Word Index

tat-dvīpa-adhipatiḥ
el soberano de esa isla — Śrīmad-bhāgavatam 5.20.9
tat-adhvara
(producidos de) su (de Dakṣa) sacrificio — Śrīmad-bhāgavatam 4.5.1
tat-adhīneṣu
a personas que se han dedicado plenamente al cultivo de conciencia de Kṛṣṇa — CC Madhya-līlā 22.73
tat agham
esa reacción pecaminosa — Śrīmad-bhāgavatam 6.9.6
tat-guṇa-agrahaḥ
no eres tocado por las cualidades materiales — Śrīmad-bhāgavatam 10.3.15-17
tat-amala-pada-padme
a los inmaculados pies de loto de la Suprema Personalidad de Dios — CC Antya-līlā 20.154
tat-rasa-amṛta
por la melosidad trascendental que se deriva de esa gran obra — CC Madhya-līlā 25.146
tat-anantaram
después de eso. — Bg. 18.55
tat-anayan
todos ellos trajeron — Śrīmad-bhāgavatam 1.15.9
tat-anna-tṛptaiḥ
satisfechos con el alimento del sacrificio — Śrīmad-bhāgavatam 4.4.21
tat-gata-antara-bhāvena
con la mente plena de servicio devocional — Śrīmad-bhāgavatam 9.4.31-32
tat-antara-gataḥ
ahora se enredó con las actividades de Kṛṣṇa, que estaba disfrutando del pasatiempo de almorzar con Sus pastorcillos de vacas — Śrīmad-bhāgavatam 10.13.15
tat-antaram
en el período de ese manu.Śrīmad-bhāgavatam 4.1.9
después de eso — Śrīmad-bhāgavatam 6.18.61
tat-antarā
existían entre el este, el oeste, el norte y el sur — Śrīmad-bhāgavatam 9.11.3
tat antaḥ-hṛdaye
en el corazón — Śrīmad-bhāgavatam 3.8.22
tat-ante
al final. — Śrīmad-bhāgavatam 1.16.32-33
cuando terminó — Śrīmad-bhāgavatam 9.3.30
tat-antikam
cerca de él — Śrīmad-bhāgavatam 9.14.15-16
tat-antike
cerca de él — Śrīmad-bhāgavatam 9.14.17-18
tat-antāḥ
el objetivo supremo de esas actividades — Śrīmad-bhāgavatam 7.15.28
tat anu
a continuación — Śrīmad-bhāgavatam 10.3.14
tat-anubhāvena
por haber realizado esos grandes sacrificios — Śrīmad-bhāgavatam 8.15.35
tat-prasaṅga-anubhāvena
por relacionarse con el rey Rantideva (cuando hablaban con él acerca del bhakti-yoga) — Śrīmad-bhāgavatam 9.21.18
tat-anucarāḥ
sus seguidores o asistentes — Śrīmad-bhāgavatam 5.9.13
tat-anugrahaḥ
Su misericordia sin causa — Śrīmad-bhāgavatam 2.10.4
tat-anugrahāt
por su misericordia — Śrīmad-bhāgavatam 1.3.44
tat-anugrahāya
para mostrar Su misericordia — Śrīmad-bhāgavatam 5.17.14
tat-kāla-anuguṇaḥ
según el momento específico — Śrīmad-bhāgavatam 7.1.8
tat-anugāḥ
los compañeros de Sudyumna — Śrīmad-bhāgavatam 9.1.27
tat-anujñayā
con su permiso. — Śrīmad-bhāgavatam 6.19.23
tat-anujñātaḥ
con Su permiso (del Señor Vāmana) — Śrīmad-bhāgavatam 8.23.11-12
a quien el rey permitió engendrar un hijo — Śrīmad-bhāgavatam 9.9.38
tat-anurūpa
conforme a ello — CC Madhya-līlā 19.12
tat-anurūpāya
seguir la instrucción de losśāstrasŚrīmad-bhāgavatam 6.5.20
tat-anurūpāṇi
palabras adecuadas para responder a las de ellos — Śrīmad-bhāgavatam 5.9.9-10
tat-anusmṛti-uda-śravaḥ
al recordar a sus hijos, de sus ojos fluían lágrimas. — Śrīmad-bhāgavatam 10.13.34
tat-anuvratāḥ
sus (de Dakṣa) seguidores — Śrīmad-bhāgavatam 4.3.24
sus seguidores — Śrīmad-bhāgavatam 6.14.60
siguieron al Señor Śiva (permanecieron callados). — Śrīmad-bhāgavatam 6.17.9