Skip to main content

Word for Word Index

acyutānanda-prāya
casi iguales a Acyutānanda — CC Ādi-līlā 12.76
alāta-cakra-prāya
exactamente como una rueda de fuego — CC Madhya-līlā 20.393
baka-prāya
garza. — CC Antya-līlā 7.102
bhilla-prāya
como los bhillas, un tipo de gente de baja clase — CC Madhya-līlā 17.53
bhīta-prāya
como si tuvieras miedo — CC Antya-līlā 7.156
bhṛtya-prāya
igual que un sirviente — CC Antya-līlā 8.94
bhṛṅga-prāya
como un abejorro — CC Antya-līlā 19.99
bāulera prāya
casi como locos — CC Madhya-līlā 16.166
como un loco. — CC Madhya-līlā 16.168
cora-prāya
prácticamente como a ladrones — CC Madhya-līlā 14.211
gaṅgā-dhārā-prāya
como el flujo del Ganges. — CC Madhya-līlā 17.111
pūrva-dina-prāya
casi como el día anterior — CC Madhya-līlā 4.94
graha-grasta-prāya
igual que un poseído por un fantasma — CC Antya-līlā 2.18
mahā-yogeśvara-prāya
como un gran yogī místico — CC Antya-līlā 11.57
mahā-ratna-prāya
como las más preciosas joyas — CC Madhya-līlā 9.309
megha-prāya
como nubes — CC Antya-līlā 20.40
nūtana-prāya
como si fuesen frescas — CC Antya-līlā 10.125-126
phalgu-prāya
generalmente inútiles — CC Antya-līlā 7.88
udgrāha-ādi prāya
controversias inútiles — CC Antya-līlā 7.100
vaiṣṇavera prāya
casi como vaiṣṇavas. — CC Antya-līlā 6.198
prāya-upaviṣṭam
que se sentó sin comer ni beber, hasta la muerte — Śrīmad-bhāgavatam 1.3.42
prāya-upaviṣṭaḥ
sentándose y ayunando — Śrīmad-bhāgavatam 1.4.10
prāya-upaveśam
para ayunar hasta la muerte — Śrīmad-bhāgavatam 1.19.7
prāya-upaviṣṭe
dedicado a ayunar hasta la muerte — Śrīmad-bhāgavatam 1.19.18
prāya
casi siempre — Śrīmad-bhāgavatam 5.22.13
como — CC Ādi-līlā 16.43, CC Madhya-līlā 15.25
casi como — CC Madhya-līlā 7.95
como — CC Madhya-līlā 20.169
casi — CC Madhya-līlā 20.315
casi — CC Antya-līlā 2.5-6
tal y como. — CC Antya-līlā 6.28
prāya-upaviṣṭena
Parīkṣit Mahārāja, que esperaba su muerte inmediata — Śrīmad-bhāgavatam 8.1.33
punar-ukta-prāya
casi repetición — CC Ādi-līlā 16.76
svapna-prāya
casi soñando — CC Madhya-līlā 2.39
vṛddha-prāya
persona mayor — CC Madhya-līlā 5.16
śiśu-prāya
como niños. — CC Madhya-līlā 14.82
como un niño — CC Antya-līlā 5.140
tṛṇa-prāya
casi como una brizna de paja. — CC Madhya-līlā 16.137
como la paja — CC Madhya-līlā 24.36
como una brizna de paja. — CC Antya-līlā 8.94