Skip to main content

Word for Word Index

kṛta-antena
mediante golpes mortales — Śrīmad-bhāgavatam 3.2.18
kṛta-śriyā apāśrita
belleza creada por esas ropas y adornos — Śrīmad-bhāgavatam 3.8.25
kṛta-avatārasya
que adoptó la encarnación — Śrīmad-bhāgavatam 3.19.32
kṛta-svasti-ayanam
adornada con marcas auspiciosas — Śrīmad-bhāgavatam 3.23.30
kṛta-añjaliḥ
con las manos juntas. — Śrīmad-bhāgavatam 3.21.12, Śrīmad-bhāgavatam 4.7.25, Śrīmad-bhāgavatam 9.16.4
con las manos juntas — Śrīmad-bhāgavatam 3.31.11, Śrīmad-bhāgavatam 8.23.11-12, Śrīmad-bhāgavatam 9.2.10, Śrīmad-bhāgavatam 10.3.12, Śrīmad-bhāgavatam 10.13.64
kṛta-chidram
haciendo un agujero — Śrīmad-bhāgavatam 3.11.9
kṛta-dhīḥ
habiendo fijado su mente — Śrīmad-bhāgavatam 3.33.37
kṛta-dārāḥ
una vez casados — Śrīmad-bhāgavatam 3.24.25
kṛta-jñaḥ
alma agradecida — Śrīmad-bhāgavatam 3.19.36
kṛta-ketam
refugiándose — Śrīmad-bhāgavatam 3.4.6
tat-kāla-kṛta
lo cual fue efectuado por el tiempo eterno — Śrīmad-bhāgavatam 3.10.5
kṛta
realizó — Śrīmad-bhāgavatam 3.1.37
aceptando — Śrīmad-bhāgavatam 3.5.5
aceptó — Śrīmad-bhāgavatam 3.5.16
aceptó o adoptó — Śrīmad-bhāgavatam 3.5.43
haciendo eso — Śrīmad-bhāgavatam 3.9.20
actividades — Śrīmad-bhāgavatam 3.14.29, Śrīmad-bhāgavatam 5.3.12
haciendo — Śrīmad-bhāgavatam 3.18.21
excitada — Śrīmad-bhāgavatam 3.23.11
hecha — Śrīmad-bhāgavatam 3.30.16, Śrīmad-bhāgavatam 4.6.32
hecho — Śrīmad-bhāgavatam 3.31.32, Śrīmad-bhāgavatam 4.26.24
kṛta-kṣaṇau
los que elevan la prosperidad de todos — Śrīmad-bhāgavatam 3.1.26
kṛta-kṣaṇaḥ
estando ocupado — Śrīmad-bhāgavatam 3.8.10
ātma-kṛta
creado por sí mismo — Śrīmad-bhāgavatam 3.9.19
kṛta-ādiṣu
en la era de Satya — Śrīmad-bhāgavatam 3.11.19
kṛta-matim
con la mente de este modo entregada — Śrīmad-bhāgavatam 3.12.29
kṛta-śoka
habiendo lamentado — Śrīmad-bhāgavatam 3.14.44-45
pulakī-kṛta
estremeciendo — Śrīmad-bhāgavatam 3.15.25
kṛta-āgasi
ha incurrido en algún error — Śrīmad-bhāgavatam 3.16.5
kṛta-kṛtyam
que había cumplido el objetivo de su vida — Śrīmad-bhāgavatam 3.20.49
tīrthī-kṛta
habiéndome cedido — Śrīmad-bhāgavatam 3.21.30
kṛta-niścayā
con la determinación fija. — Śrīmad-bhāgavatam 3.22.10
kṛta-śiraḥ
incluyendo la cabeza — Śrīmad-bhāgavatam 3.23.31
kṛta-mala-snānām
aseada mediante el baño — Śrīmad-bhāgavatam 3.23.36-37
kṛta-udvāhān
casó — Śrīmad-bhāgavatam 3.24.24
kṛta-ālayam
morando — Śrīmad-bhāgavatam 3.29.27
residir — Śrīmad-bhāgavatam 3.32.11
kṛta-matiḥ
desear — Śrīmad-bhāgavatam 3.31.22
kṛta-maitrāya
amistoso — Śrīmad-bhāgavatam 3.32.41