Skip to main content

Word for Word Index

akhila-jagat
del universo entero — Śrīmad-bhāgavatam 5.1.23
del mundo entero — Śrīmad-bhāgavatam 5.17.1
jagat-antaka
muerte — Śrīmad-bhāgavatam 4.5.6
jagat-aṅkuraḥ
la raíz de todas las manifestaciones cósmicas — Śrīmad-bhāgavatam 3.26.20
jagat-bhaya
el temor de la existencia material — Śrīmad-bhāgavatam 1.11.3
jagat ca yaḥ
y que lo es todo en el conjunto de la creación — Śrīmad-bhāgavatam 10.9.13-14
jagat-dhātaḥ
¡oh, sustentador del universo! — Śrīmad-bhāgavatam 3.15.4
jagat-dhātā
el sustentador del universo entero — Śrīmad-bhāgavatam 2.10.42
jagat-guro
¡oh, Señor del universo! — Śrīmad-bhāgavatam 1.8.25
¡oh, maestro del universo! — Śrīmad-bhāgavatam 3.12.8
¡oh, maestro espiritual del universo! — Śrīmad-bhāgavatam 3.12.31
jagat-guroḥ
del maestro espiritual supremo del universo — Śrīmad-bhāgavatam 4.4.27
del maestro supremo — Śrīmad-bhāgavatam 7.10.70
del Señor Brahmā — Śrīmad-bhāgavatam 10.11.50
jagat-gurum
que es el maestro espiritual de todos — Śrīmad-bhāgavatam 6.16.33
el maestro espiritual del mundo entero — Śrīmad-bhāgavatam 6.17.13
a los pies de loto de la Suprema Personalidad de Dios, que es el maestro espiritual universal — Śrīmad-bhāgavatam 8.5.23
el maestro y educador espiritual del mundo entero. — Śrīmad-bhāgavatam 8.16.20
jagat-guruḥ
del maestro del mundo — Śrīmad-bhāgavatam 3.1.9
maestro del universo — Śrīmad-bhāgavatam 4.15.9-10
el maestro espiritual supremo — Śrīmad-bhāgavatam 6.16.65
jagat
universo — Bg. 7.13, Śrīmad-bhāgavatam 1.5.10
los mundos — Śrīmad-bhāgavatam 1.5.20
mundo. — Śrīmad-bhāgavatam 1.6.38
de toda la creación — Śrīmad-bhāgavatam 1.10.24
el mundo — Śrīmad-bhāgavatam 1.13.41, Śrīmad-bhāgavatam 2.5.12, CC Antya-līlā 8.3, CC Antya-līlā 11.29, CC Antya-līlā 20.39
el universal — Śrīmad-bhāgavatam 1.16.16
el universo entero — Śrīmad-bhāgavatam 1.18.21, CC Antya-līlā 15.14
del universo — Śrīmad-bhāgavatam 2.9.15, CC Antya-līlā 17.46
todo el universo — Śrīmad-bhāgavatam 3.11.13
el universo — Śrīmad-bhāgavatam 3.12.16, Śrīmad-bhāgavatam 3.16.6, Śrīmad-bhāgavatam 3.21.18, Śrīmad-bhāgavatam 3.31.12, Śrīmad-bhāgavatam 3.32.29, CC Ādi-līlā 4.17, CC Ādi-līlā 6.114, CC Madhya-līlā 21.109, CC Antya-līlā 2.7
la manifestación cósmica. — Śrīmad-bhāgavatam 3.12.27
el mundo entero. — Śrīmad-bhāgavatam 3.12.57, Śrīmad-bhāgavatam 10.2.24
el mundo. — Śrīmad-bhāgavatam 4.1.13
el mundo material — Śrīmad-bhāgavatam 4.7.39
por todo el mundo. — Śrīmad-bhāgavatam 4.8.68
del mundo — Śrīmad-bhāgavatam 4.11.27
universo — Śrīmad-bhāgavatam 4.12.24, CC Ādi-līlā 17.108
el mundo entero — Śrīmad-bhāgavatam 4.14.31, Śrīmad-bhāgavatam 8.12.21, CC Ādi-līlā 4.246, CC Ādi-līlā 7.27, CC Ādi-līlā 7.31-32, CC Ādi-līlā 9.22, CC Ādi-līlā 9.24, CC Ādi-līlā 12.6, CC Ādi-līlā 13.94, CC Ādi-līlā 13.101, CC Madhya-līlā 16.175, CC Antya-līlā 1.205
este mundo — Śrīmad-bhāgavatam 4.17.34