Skip to main content

Text 1

Sloka 1

Texto

Verš

śrī-śuka uvāca
tathā ca bhadraśravā nāma dharma-sutas tat-kula-patayaḥ puruṣā bhadrāśva-varṣe sākṣād bhagavato vāsudevasya priyāṁ tanuṁ dharmamayīṁ hayaśīrṣābhidhānāṁ parameṇa samādhinā sannidhāpyedam abhigṛṇanta upadhāvanti.
śrī-śuka uvāca
tathā ca bhadraśravā nāma dharma-sutas tat-kula-patayaḥ puruṣā bhadrāśva-varṣe sākṣād bhagavato vāsudevasya priyāṁ tanuṁ dharmamayīṁ hayaśīrṣābhidhānāṁ parameṇa samādhinā sannidhāpyedam abhigṛṇanta upadhāvanti.

Palabra por palabra

Synonyma

śrī-śukaḥ uvāca — Śukadeva Gosvāmī dijo; tathā ca — del mismo modo (tal como el Señor Śiva adora a Saṅkarṣaṇa en Ilāvṛta-varṣa); bhadra-śravā — Bhadraśravā; nāma — con el nombre de; dharma-sutaḥ — el hijo de Dharmarāja; tat — de él; kula-patayaḥ — los jefes de la dinastía; puruṣāḥ — todos los habitantes; bhadrāśva-varṣe — en la región de Bhadrāśva-varṣa; sākṣāt — directamente; bhagavataḥ — de la Suprema Personalidad de Dios; vāsudevasya — del Señor Vāsudeva; priyām tanum — forma muy querida; dharma-mayīm — quien tiene a Su cargo los principios religiosos; hayaśīrṣa-abhidhānām — Hayaśīrṣa, la encarnación del Señor (también llamado Hayagrīva); parameṇa samādhinā — con la forma de trance más elevada; sannidhāpya — acercándose; idam — esto; abhigṛṇantaḥ — cantando; upadhāvanti — adoran.

śrī-śukaḥ uvāca — Śukadeva Gosvāmī pravil; tathā ca — podobně (tak jako Pán Śiva uctívá Saṅkarṣaṇa v Ilāvṛta-varṣe); bhadra-śravā — Bhadraśravā; nāma — známý jako; dharma-sutaḥ — syn Dharmarāje; tat — jeho; kula-patayaḥ — vládci dynastie; puruṣāḥ — všichni obyvatelé; bhadrāśva-varṣe — v zemi zvané Bhadrāśva-varṣa; sākṣāt — přímo; bhagavataḥ — Nejvyšší Osobnosti Božství; vāsudevasya — Pána Vāsudeva; priyām tanum — velmi drahou podobu; dharma-mayīm — vládce všech náboženských zásad; hayaśīrṣa-abhidhānām — Pánovu inkarnaci jménem Hayaśīrṣa (rovněž zvanou Hayagrīva); parameṇa samādhinā — s nejvyšší formou tranzu; sannidhāpya — přibližující se; idam — toto; abhigṛṇantaḥ — recitující; upadhāvanti — uctívají.

Traducción

Překlad

Śrī Śukadeva Gosvāmī said: Bhadraśravā, the son of Dharmarāja, rules the tract of land known as Bhadrāśva-varṣa. Just as Lord Śiva worships Saṅkarṣaṇa in Ilāvṛta-varṣa, Bhadraśravā, accompanied by his intimate servants and all the residents of the land, worships the plenary expansion of Vāsudeva known as Hayaśīrṣa. Lord Hayaśīrṣa is very dear to the devotees, and He is the director of all religious principles. Fixed in the topmost trance, Bhadraśravā and his associates offer their respectful obeisances to the Lord and chant the following prayers with careful pronunciation.

Śrī Śukadeva Gosvāmī pravil: Bhadraśravā, Dharmarājův syn, vládne území známému jako Bhadrāśva-varṣa. Tak jako Pán Śiva uctívá v Ilāvṛta-varṣe Saṅkarṣaṇa, Bhadraśravā v doprovodu svých důvěrných služebníků a všech obyvatel země uctívá úplnou expanzi Vāsudeva zvanou Hayaśīrṣa. Pán Hayaśīrṣa je velice drahý oddaným a je vládcem všech náboženských zásad. Bhadraśravā a jeho společníci, neochvějně setrvávající v nejvyšším tranzu, skládají Pánu uctivé poklony a s pečlivou výslovností recitují následující modlitby.