Skip to main content

Synonyma

sākṣāt-anubhave
přímo vnímané — Śrī caitanya-caritāmṛta Antya 16.79
sākṣāt bhagavataḥ
přímo Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 5.15.6
sākṣāt bhagavān
přímo Nejvyšší Osobnost Božství. — Śrī caitanya-caritāmṛta Antya 7.8
sākṣāt-darśana
přímým setkáním — Śrī caitanya-caritāmṛta Antya 2.4
sākṣāt-darśane
přímým setkáním — Śrī caitanya-caritāmṛta Antya 2.5-6, Śrī caitanya-caritāmṛta Antya 2.7
sākṣāt harim
přímo Nejvyšší Pán, Osobnost Božství — Śrīmad-bhāgavatam 5.10.19
sākṣāt-karaṇa
setkáním — Śrī caitanya-caritāmṛta Antya 3.197
sākṣāt-kartari
přímo vykonavatel — Śrīmad-bhāgavatam 5.7.6
sākṣāt-kāra
setkání. — Śrī caitanya-caritāmṛta Ādi 1.98
sākṣāt-kṛtam
přímo nabízené — Śrīmad-bhāgavatam 5.5.27
sākṣāt vrajendra-nandana
osobně syna Mahārāje Nandy. — Śrī caitanya-caritāmṛta Antya 14.31
sākṣāt nārāyaṇa
přímo Nejvyšší Osobnost Božství, Nārāyaṇa — Śrī caitanya-caritāmṛta Madhya 25.24
nārāyaṇaḥ sākṣāt
přímo Nejvyšší Osobnost Božství (jelikož jsou slovy Nārāyaṇa) — Śrīmad-bhāgavatam 6.1.40
sākṣāt prahlāda
inkarnace Prahlāda Mahārāje — Śrī caitanya-caritāmṛta Madhya 15.165
sākṣāt pāṇḍu
přímo Mahārāja Pāṇḍu — Śrī caitanya-caritāmṛta Madhya 10.53
sākṣāt
přímo — Bg. 18.75, Śrīmad-bhāgavatam 1.5.30, Śrīmad-bhāgavatam 1.7.6, Śrīmad-bhāgavatam 1.7.23, Śrīmad-bhāgavatam 1.9.19, Śrīmad-bhāgavatam 1.9.22, Śrīmad-bhāgavatam 1.12.19, Śrīmad-bhāgavatam 1.17.15, Śrīmad-bhāgavatam 1.18.46, Śrīmad-bhāgavatam 2.4.25, Śrīmad-bhāgavatam 2.7.11, Śrīmad-bhāgavatam 2.9.23, Śrīmad-bhāgavatam 3.4.26, Śrīmad-bhāgavatam 3.8.2, Śrīmad-bhāgavatam 3.14.42, Śrīmad-bhāgavatam 3.26.25, Śrīmad-bhāgavatam 4.1.4, Śrīmad-bhāgavatam 4.1.35, Śrīmad-bhāgavatam 4.13.33, Śrīmad-bhāgavatam 4.15.6, Śrīmad-bhāgavatam 4.16.19, Śrīmad-bhāgavatam 4.19.3, Śrīmad-bhāgavatam 4.24.28, Śrīmad-bhāgavatam 4.28.41, Śrīmad-bhāgavatam 4.29.22, Śrīmad-bhāgavatam 4.29.42-44, Śrīmad-bhāgavatam 4.30.32, Śrīmad-bhāgavatam 4.30.36, Śrīmad-bhāgavatam 4.30.38, Śrīmad-bhāgavatam 5.8.26, Śrīmad-bhāgavatam 5.9.17, Śrīmad-bhāgavatam 5.9.20, Śrīmad-bhāgavatam 5.11.3, Śrīmad-bhāgavatam 5.14.2, Śrīmad-bhāgavatam 5.14.29, Śrīmad-bhāgavatam 5.17.1, Śrīmad-bhāgavatam 5.17.1, Śrīmad-bhāgavatam 5.18.1, Śrīmad-bhāgavatam 5.18.13, Śrīmad-bhāgavatam 5.20.17, Śrīmad-bhāgavatam 5.20.28, Śrīmad-bhāgavatam 5.22.3, Śrīmad-bhāgavatam 5.24.19, Śrīmad-bhāgavatam 5.26.38, Śrīmad-bhāgavatam 6.2.30, Śrīmad-bhāgavatam 6.3.19, Śrīmad-bhāgavatam 6.6.21-22, Śrīmad-bhāgavatam 6.7.29-30, Śrīmad-bhāgavatam 6.9.42, Śrīmad-bhāgavatam 6.15.17, Śrīmad-bhāgavatam 6.17.6, Śrīmad-bhāgavatam 6.19.12, Śrīmad-bhāgavatam 7.4.8, Śrīmad-bhāgavatam 7.7.10, Śrīmad-bhāgavatam 7.9.2, Śrīmad-bhāgavatam 7.10.15-17, Śrīmad-bhāgavatam 7.10.48, Śrīmad-bhāgavatam 7.10.50, Śrīmad-bhāgavatam 7.11.3, Śrīmad-bhāgavatam 7.14.2, Śrīmad-bhāgavatam 7.15.26, Śrīmad-bhāgavatam 7.15.27, Śrīmad-bhāgavatam 7.15.64, Śrīmad-bhāgavatam 7.15.75, Śrīmad-bhāgavatam 7.15.77, Śrīmad-bhāgavatam 8.5.24, Śrīmad-bhāgavatam 8.7.28, Śrīmad-bhāgavatam 8.8.8, Śrīmad-bhāgavatam 8.8.34, Śrīmad-bhāgavatam 8.12.44, Śrīmad-bhāgavatam 8.16.61, Śrīmad-bhāgavatam 8.18.17, Śrīmad-bhāgavatam 8.18.29, Śrīmad-bhāgavatam 8.19.30, Śrīmad-bhāgavatam 8.24.27, Śrīmad-bhāgavatam 9.4.33-35, Śrīmad-bhāgavatam 9.10.2, Śrīmad-bhāgavatam 9.22.21-24, Śrīmad-bhāgavatam 9.24.53-55, Śrīmad-bhāgavatam 10.2.41, Śrīmad-bhāgavatam 10.3.13, Śrīmad-bhāgavatam 10.3.24, Śrīmad-bhāgavatam 10.8.5, Śrī caitanya-caritāmṛta Ādi 1.9, Śrī caitanya-caritāmṛta Ādi 2.113, Śrī caitanya-caritāmṛta Ādi 3.74, Śrī caitanya-caritāmṛta Ādi 3.74, Śrī caitanya-caritāmṛta Ādi 4.222, Śrī caitanya-caritāmṛta Ādi 5.50, Śrī caitanya-caritāmṛta Ādi 5.129, Śrī caitanya-caritāmṛta Ādi 5.184, Śrī caitanya-caritāmṛta Ādi 5.212, Śrī caitanya-caritāmṛta Ādi 5.214, Śrī caitanya-caritāmṛta Ādi 5.225, Śrī caitanya-caritāmṛta Ādi 6.7, Śrī caitanya-caritāmṛta Ādi 7.70, Śrī caitanya-caritāmṛta Ādi 7.103, Śrī caitanya-caritāmṛta Ādi 7.148, Śrī caitanya-caritāmṛta Ādi 8.51, Śrī caitanya-caritāmṛta Ādi 10.56, Śrī caitanya-caritāmṛta Ādi 13.115, Śrī caitanya-caritāmṛta Ādi 16.13, Śrī caitanya-caritāmṛta Ādi 16.106, Śrī caitanya-caritāmṛta Ādi 17.270, Śrī caitanya-caritāmṛta Madhya 1.180, Śrī caitanya-caritāmṛta Madhya 2.75, Śrī caitanya-caritāmṛta Madhya 3.57, Śrī caitanya-caritāmṛta Madhya 5.96, Śrī caitanya-caritāmṛta Madhya 6.191, Śrī caitanya-caritāmṛta Madhya 6.200, Śrī caitanya-caritāmṛta Madhya 6.271, Śrī caitanya-caritāmṛta Madhya 6.280, Śrī caitanya-caritāmṛta Madhya 7.124, Śrī caitanya-caritāmṛta Madhya 8.35, Śrī caitanya-caritāmṛta Madhya 8.81, Śrī caitanya-caritāmṛta Madhya 8.103, Śrī caitanya-caritāmṛta Madhya 8.122, Śrī caitanya-caritāmṛta Madhya 8.139, Śrī caitanya-caritāmṛta Madhya 8.140, Śrī caitanya-caritāmṛta Madhya 9.37, Śrī caitanya-caritāmṛta Madhya 9.58, Śrī caitanya-caritāmṛta Madhya 9.126, Śrī caitanya-caritāmṛta Madhya 9.214, Śrī caitanya-caritāmṛta Madhya 10.15, Śrī caitanya-caritāmṛta Madhya 10.111, Śrī caitanya-caritāmṛta Madhya 12.67, Śrī caitanya-caritāmṛta Madhya 13.139, Śrī caitanya-caritāmṛta Madhya 13.150, Śrī caitanya-caritāmṛta Madhya 15.135, Śrī caitanya-caritāmṛta Madhya 15.135, Śrī caitanya-caritāmṛta Madhya 15.156, Śrī caitanya-caritāmṛta Madhya 15.229, Śrī caitanya-caritāmṛta Madhya 17.228-229, Śrī caitanya-caritāmṛta Madhya 18.95, Śrī caitanya-caritāmṛta Madhya 18.201, Śrī caitanya-caritāmṛta Madhya 20.313, Śrī caitanya-caritāmṛta Madhya 22.28, Śrī caitanya-caritāmṛta Madhya 22.112, Śrī caitanya-caritāmṛta Madhya 24.142, Śrī caitanya-caritāmṛta Madhya 25.81, Śrī caitanya-caritāmṛta Madhya 25.128, Śrī caitanya-caritāmṛta Madhya 25.143-144, Śrī caitanya-caritāmṛta Antya 7.78, Śrī caitanya-caritāmṛta Antya 8.15, Śrī caitanya-caritāmṛta Antya 8.50, Śrī caitanya-caritāmṛta Antya 14.50, Śrī caitanya-caritāmṛta Antya 18.55
-původní — Śrīmad-bhāgavatam 1.9.18
nepochybně — Śrīmad-bhāgavatam 3.11.42
Osobně — Śrīmad-bhāgavatam 3.25.1
Jehož lze vnímat nasloucháním od autorit a přímým vnímáním — Śrīmad-bhāgavatam 5.11.13-14
osobně — Śrīmad-bhāgavatam 7.1.2, Śrīmad-bhāgavatam 10.1.23, Śrī caitanya-caritāmṛta Ādi 2.22, Śrī caitanya-caritāmṛta Antya 15.7
přímo či skutečně — Śrīmad-bhāgavatam 9.9.26-27
přímá zkušenost — Śrī caitanya-caritāmṛta Ādi 1.58
jasně — Śrī caitanya-caritāmṛta Ādi 4.202
potkání — Śrī caitanya-caritāmṛta Ādi 7.98, Śrī caitanya-caritāmṛta Madhya 24.37
přímá — Śrī caitanya-caritāmṛta Madhya 6.98
přímé — Śrī caitanya-caritāmṛta Madhya 10.180, Śrī caitanya-caritāmṛta Madhya 11.113
přímou společnost — Śrī caitanya-caritāmṛta Madhya 16.271
sākṣāt vāmana
Pán Vāmanadeva. — Śrī caitanya-caritāmṛta Ādi 5.129
sākṣāt īśvara
přímo Nejvyšší Osobnost Božství — Śrī caitanya-caritāmṛta Ādi 5.147, Śrī caitanya-caritāmṛta Ādi 6.6, Śrī caitanya-caritāmṛta Madhya 8.37, Śrī caitanya-caritāmṛta Antya 7.17, Śrī caitanya-caritāmṛta Antya 7.20
přímo Pán. — Śrī caitanya-caritāmṛta Madhya 9.157
sākṣāt-śaktye
kde je přímá moc — Śrī caitanya-caritāmṛta Madhya 20.368
sākṣāt īśvara tumi
Ty jsi Nejvyšší Osobnost Božství — Śrī caitanya-caritāmṛta Madhya 24.315