Skip to main content

Word for Word Index

abhidheya nāma
el proceso llamado abhidheya, las actividades devocionales — CC Ādi-līlā 7.142
abhidheya-nāma
se denomina actividades en esa relación. — CC Madhya-līlā 25.103
nāma abhigṛṇan
cantar el santo nombre del Señor — Śrīmad-bhāgavatam 5.24.20
sumatiḥ nāma-abhihitaḥ
llamado Sumati — Śrīmad-bhāgavatam 5.15.1
abhijit nāma
llamado abhijitŚrīmad-bhāgavatam 3.18.27
agha-nāma
un demonio muy poderoso llamado Agha — Śrīmad-bhāgavatam 10.12.13
airāvataḥ nāma
llamado Airāvata — Śrīmad-bhāgavatam 8.8.4
ajitaḥ nāma
llamado Ajita — Śrīmad-bhāgavatam 8.5.9
nāma-akṣaram
las letras del nombre — CC Antya-līlā 1.142
amṛta-keli-nāma
llamado amṛta-keliCC Madhya-līlā 4.117
kṛṣṇa-nāma-amṛta
del néctar del santo nombre de Kṛṣṇa — CC Madhya-līlā 7.118
nāma-amṛte
en el néctar del mantra Hare Kṛṣṇa — CC Ādi-līlā 13.13
bhagavat-nāma-rūpa-anukīrtanāt
por glorificar la forma, el nombre, los atributos y los enseres de la Suprema Personalidad de Dios, que son trascendentales — Śrīmad-bhāgavatam 6.8.27-28
nāma-aparādha
las ofensas en el canto del santo nombre — CC Madhya-līlā 24.336
arciḥ nāma
de nombre Arci — Śrīmad-bhāgavatam 4.23.19
arhat-nāma
cuyo nombre era Arhat (conocido ahora como el Jaín) — Śrīmad-bhāgavatam 5.6.9
asiknī nāma
llamada Asiknī — Śrīmad-bhāgavatam 6.4.51
avatāra nāma
por el nombre «encarnación». — CC Ādi-līlā 5.81
el nombre de avatāras. — CC Madhya-līlā 20.264
āveśa-avatāra-nāma
todas ellas se denominan encarnaciones dotadas de poder. — CC Madhya-līlā 20.369
aṁśumān nāma
conocido con el nombre de Aṁśumān — Śrīmad-bhāgavatam 9.8.14
bahu-nāma
de diversos nombres — Śrīmad-bhāgavatam 10.4.13
bakaḥ nāma
de nombre Bakāsura — Śrīmad-bhāgavatam 10.11.48
nāma-bale
por la fuerza de ese canto — CC Ādi-līlā 10.75
bale kṛṣṇa-nāma
canta el mantra Hare Kṛṣṇa — CC Madhya-līlā 18.203
bhagavat-nāma
el santo nombre de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 6.2.13, Śrīmad-bhāgavatam 6.2.34
el santo nombre del Señor — Śrīmad-bhāgavatam 6.2.45
bharataḥ nāma rājā
un rey llamado Mahārāja Bharata — Śrīmad-bhāgavatam 5.12.14
bhartuḥ nāma
el santo nombre de su Señor — Śrīmad-bhāgavatam 6.1.30
nāma-bheda
distintos nombres — CC Madhya-līlā 1.18
la diferencia de nombres — CC Madhya-līlā 20.191
nāma-bhedera
de diferencias de nombres — CC Madhya-līlā 20.221
śrī-bhāgavata-sandarbha-nāma
el Bhāgavata-sandarbhaCC Madhya-līlā 1.43
sthāyi-bhāva-nāma
llamado sthāyi-bhāva. — CC Madhya-līlā 23.4
caitanya-dāsa nāma
el nombre es Caitanya dāsa. — CC Antya-līlā 10.142
kṛṣṇa-caitanya-nāma
santo nombre del Señor Kṛṣṇa Caitanya — CC Antya-līlā 11.34
caitanya-nāma
el nombre de Śrī Caitanya Mahāprabhu — CC Ādi-līlā 8.22
el nombre del Señor Caitanya Mahāprabhu — CC Madhya-līlā 1.29
choṭa-haridāsa nāma
un devoto llamado Choṭa Haridāsa — CC Antya-līlā 2.102
kṛṣṇa-nāma-guṇa chāḍi
dejando de lado las cualidades trascendentales y el nombre del Señor — CC Madhya-līlā 1.270