Skip to main content

Word for Word Index

bhagavataḥ
del Señor — Śrīmad-bhāgavatam 1.1.16, Śrīmad-bhāgavatam 1.3.29, Śrīmad-bhāgavatam 1.3.30
de la Personalidad de Dios — Śrīmad-bhāgavatam 1.3.3, Śrīmad-bhāgavatam 1.5.8, Śrīmad-bhāgavatam 1.5.31, Śrīmad-bhāgavatam 1.6.18, Śrīmad-bhāgavatam 1.14.21, Śrīmad-bhāgavatam 1.15.24, Śrīmad-bhāgavatam 1.16.32-33, Śrīmad-bhāgavatam 1.18.1, Śrīmad-bhāgavatam 2.2.37, Śrīmad-bhāgavatam 2.4.8, Śrīmad-bhāgavatam 2.5.37, Śrīmad-bhāgavatam 2.7.6, Śrīmad-bhāgavatam 2.10.33
acerca de la Personalidad de Dios — Śrīmad-bhāgavatam 1.18.10
de ti, que eres poderoso — Śrīmad-bhāgavatam 1.19.39
a la Personalidad de Dios — Śrīmad-bhāgavatam 2.1.23
más allá de la Personalidad de Dios — Śrīmad-bhāgavatam 2.6.33
de la Personalidad de Dios — Śrīmad-bhāgavatam 3.1.28, Śrīmad-bhāgavatam 3.5.21, Śrīmad-bhāgavatam 3.6.33, Śrīmad-bhāgavatam 3.7.2, Śrīmad-bhāgavatam 3.7.9, Śrīmad-bhāgavatam 3.7.19, Śrīmad-bhāgavatam 3.9.1, Śrīmad-bhāgavatam 3.9.9, Śrīmad-bhāgavatam 3.9.13, Śrīmad-bhāgavatam 3.20.12, Śrīmad-bhāgavatam 3.26.21, Śrīmad-bhāgavatam 3.28.29, Śrīmad-bhāgavatam 4.8.58, Śrīmad-bhāgavatam 5.1.5
de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 3.6.35, Śrīmad-bhāgavatam 3.11.17, Śrīmad-bhāgavatam 3.15.13, Śrīmad-bhāgavatam 3.15.24, Śrīmad-bhāgavatam 3.16.22, Śrīmad-bhāgavatam 3.26.52, Śrīmad-bhāgavatam 3.28.12, Śrīmad-bhāgavatam 3.29.36, Śrīmad-bhāgavatam 4.1.59, Śrīmad-bhāgavatam 4.8.52, Śrīmad-bhāgavatam 4.8.77, Śrīmad-bhāgavatam 4.15.3, Śrīmad-bhāgavatam 4.17.6-7, Śrīmad-bhāgavatam 4.22.47, Śrīmad-bhāgavatam 4.23.11, Śrīmad-bhāgavatam 5.1.23, Śrīmad-bhāgavatam 5.1.27, Śrīmad-bhāgavatam 5.6.7, Śrīmad-bhāgavatam 5.6.16, Śrīmad-bhāgavatam 5.7.11, Śrīmad-bhāgavatam 5.9.3, Śrīmad-bhāgavatam 5.14.29, Śrīmad-bhāgavatam 5.14.30, Śrīmad-bhāgavatam 5.16.3, Śrīmad-bhāgavatam 5.16.4, Śrīmad-bhāgavatam 5.18.1, Śrīmad-bhāgavatam 5.18.17, Śrīmad-bhāgavatam 5.18.24, Śrīmad-bhāgavatam 5.22.17, Śrīmad-bhāgavatam 5.23.4, Śrīmad-bhāgavatam 5.23.8, Śrīmad-bhāgavatam 5.25.1, Śrīmad-bhāgavatam 5.25.2, Śrīmad-bhāgavatam 5.26.38, Śrīmad-bhāgavatam 5.26.38, Śrīmad-bhāgavatam 5.26.39, Śrīmad-bhāgavatam 6.3.24, Śrīmad-bhāgavatam 6.9.43, Śrīmad-bhāgavatam 6.18.74, Śrīmad-bhāgavatam 7.6.27, Śrīmad-bhāgavatam 7.10.40, Śrīmad-bhāgavatam 8.1.6, Śrīmad-bhāgavatam 8.4.6, Śrīmad-bhāgavatam 8.5.11-12, Śrīmad-bhāgavatam 8.8.34, Śrīmad-bhāgavatam 8.21.4, Śrīmad-bhāgavatam 8.23.11-12, Śrīmad-bhāgavatam 9.5.27
divinas — Śrīmad-bhāgavatam 3.6.39
del sumamente poderoso — Śrīmad-bhāgavatam 3.10.18
del señor (Brahmā) — Śrīmad-bhāgavatam 3.11.23
de tu poderoso ser — Śrīmad-bhāgavatam 3.13.14
de Ti (la Suprema Personalidad de Dios) — Śrīmad-bhāgavatam 3.15.3
del Señor — Śrīmad-bhāgavatam 3.21.38-39, Śrīmad-bhāgavatam 3.21.45-47, Śrīmad-bhāgavatam 3.23.8, Śrīmad-bhāgavatam 3.23.57, Śrīmad-bhāgavatam 3.28.20, Śrīmad-bhāgavatam 3.28.21, Śrīmad-bhāgavatam 3.28.22, Śrīmad-bhāgavatam 4.8.38, Śrīmad-bhāgavatam 4.25.2, Śrīmad-bhāgavatam 7.14.3-4, Śrīmad-bhāgavatam 8.18.27
la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 3.25.41, Śrīmad-bhāgavatam 5.14.1, Śrīmad-bhāgavatam 5.25.11
para la Personalidad de Dios — Śrīmad-bhāgavatam 3.28.28
del poseedor de todas las opulencias — Śrīmad-bhāgavatam 4.7.60
el muy poderoso — Śrīmad-bhāgavatam 4.17.5
de la Suprema — Śrīmad-bhāgavatam 4.22.40
del muy poderoso Señor Brahmā — Śrīmad-bhāgavatam 5.1.20
de la gran persona santa — Śrīmad-bhāgavatam 5.1.38
del muy poderoso — Śrīmad-bhāgavatam 5.2.6, Śrīmad-bhāgavatam 5.20.8, Śrīmad-bhāgavatam 5.22.1
de ti, el muy poderoso — Śrīmad-bhāgavatam 5.2.8
de tu adorable persona — Śrīmad-bhāgavatam 5.2.9
de la Suprema Personalidad de Dios, Vāsudeva — Śrīmad-bhāgavatam 5.12.14
del ser más poderoso — Śrīmad-bhāgavatam 5.16.28
de la encarnación de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 5.17.1
a la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 5.20.20, Śrīmad-bhāgavatam 9.15.16
muy poderoso — Śrīmad-bhāgavatam 5.20.29
que la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 5.24.25
of the mŚrī Śukadeva Gosvāmī dijo: ¡Oh, rey!, tras escuchar estas palabras de su esposo, la semidiosa [Umā, la esposa del Señor Śiva] pudo superar el asombro que le había producido la conducta del rey Citraketu, y serenó su inteligencia.ost powerful demigod — Śrīmad-bhāgavatam 6.17.36
de Tu Señoría — Śrīmad-bhāgavatam 7.9.13
de la Suprema Personalidad de Dios (que es el sostén) — Śrīmad-bhāgavatam 7.14.27-28
de la gran personalidad — Śrīmad-bhāgavatam 8.2.9-13
del Señor Śiva — Śrīmad-bhāgavatam 8.8.4
en ti, mi señor — Śrīmad-bhāgavatam 8.16.12
de la Suprema Personalidad de Dios, Viṣṇu — Śrīmad-bhāgavatam 8.16.57, Śrīmad-bhāgavatam 9.4.60
de Ti, la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 10.10.37
de la Suprema Personalidad de Dios, Kṛṣṇa — CC Madhya-līlā 25.77
sākṣāt bhagavataḥ
directamente de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 5.15.6