Skip to main content

Synonyma

anivedita-tyāga
nedotýkat se ničeho, co nebylo Pánu obětováno — Śrī caitanya-caritāmṛta Madhya 24.338
asat-saṅga-tyāga
odmítnutí společnosti neoddaných — Śrī caitanya-caritāmṛta Madhya 22.87
vyhýbání se společnosti neoddaných — Śrī caitanya-caritāmṛta Madhya 24.339
bandhu-tyāga
zřeknutí se přátel — Śrīmad-bhāgavatam 2.10.49-50
bhartuḥ tyāga-viśaṅkitām
která měla velký strach, že ji manžel opustí, až porodí nemanželského syna — Śrīmad-bhāgavatam 9.20.37
tyāga-bhayāt
ve strachu, že budou zapuzeny — Śrīmad-bhāgavatam 9.20.34
bhoga-tyāga
něco přijímat a odmítat — Śrī caitanya-caritāmṛta Madhya 22.116
deha-tyāga-ādi
počínaje vzdáním se těla — Śrī caitanya-caritāmṛta Antya 4.57
deha-tyāga
vzdáním se hmotného těla sebevraždou — Śrī caitanya-caritāmṛta Antya 4.60
deha-tyāga haite
před spácháním sebevraždy — Śrī caitanya-caritāmṛta Antya 20.108
sva-dharma-tyāga
vzdát se svých předepsaných povinností — Śrī caitanya-caritāmṛta Madhya 8.61
tyāga-doṣa
přestupek, kterým je zanedbání — Śrī caitanya-caritāmṛta Madhya 16.135
tyāga kailā
opustil — Śrī caitanya-caritāmṛta Antya 3.99
vzdal se — Śrī caitanya-caritāmṛta Antya 9.70
tyāga kara
zříkáš se — Śrī caitanya-caritāmṛta Antya 8.83
tyāga kare
odmítají — Śrī caitanya-caritāmṛta Madhya 9.267
sarva- tyāga kari'
vzdávající se všeho — Śrī caitanya-caritāmṛta Ādi 4.167-169
tyāga kari'
ponechávající stranou — Śrī caitanya-caritāmṛta Madhya 22.60
tyāga karilā
vyhodili. — Śrī caitanya-caritāmṛta Antya 3.203
tyāga karite
odmítnout — Śrī caitanya-caritāmṛta Antya 4.180
karma-tyāga
zříkání se plodonosných činností — Śrī caitanya-caritāmṛta Madhya 9.263
tyāga
zříkání se — Bg. 18.8, Śrī caitanya-caritāmṛta Ādi 10.98
odříkání — Śrīmad-bhāgavatam 5.9.1-2
zavržení — Śrī caitanya-caritāmṛta Madhya 8.103
odložení — Śrī caitanya-caritāmṛta Madhya 10.108
vzdání se — Śrī caitanya-caritāmṛta Madhya 15.145, Śrī caitanya-caritāmṛta Madhya 22.118
zbavení se — Śrī caitanya-caritāmṛta Madhya 20.83
uvolnění — Śrī caitanya-caritāmṛta Antya 20.124
tṛṣṇā-tyāga
vzdání se všech tužeb — Śrī caitanya-caritāmṛta Madhya 19.214
tṛṣṇa-tyāga
vzdání se všech hmotných tužeb — Śrī caitanya-caritāmṛta Madhya 19.215
viddhā-tyāga
vyhnout se viddha-ekādaśī neboli smíšenému Ekādaśī — Śrī caitanya-caritāmṛta Madhya 24.342
viṣaya-tyāga
zříkání se hmotných styků — Śrī caitanya-caritāmṛta Antya 1.201