Skip to main content

Synonyma

cāru-sarva-aṅgyaḥ
okouzlující každou částí těla — Śrīmad-bhāgavatam 3.23.48
prasanna-cāru-sarva-aṅgīm
všechny části Jeho těla byly půvabné a nádherné — Śrīmad-bhāgavatam 8.6.3-7
cāru
krásné — Śrīmad-bhāgavatam 1.15.10, Śrīmad-bhāgavatam 1.19.26, Śrīmad-bhāgavatam 4.12.20, Śrīmad-bhāgavatam 5.25.5
půvabné — Śrīmad-bhāgavatam 4.8.45, Śrīmad-bhāgavatam 8.9.18
krásnými — Śrīmad-bhāgavatam 4.10.18-19
krásná — Śrīmad-bhāgavatam 4.21.20
velice přitažlivé — Śrīmad-bhāgavatam 4.24.11
nádherné — Śrīmad-bhāgavatam 4.24.45-46, Śrīmad-bhāgavatam 4.24.51
velice krásné — Śrīmad-bhāgavatam 6.1.34-36
překrásné — Śrīmad-bhāgavatam 8.18.2, Śrī caitanya-caritāmṛta Antya 1.191
přitažlivou — Śrī caitanya-caritāmṛta Ādi 6.67
překrásný — Śrī caitanya-caritāmṛta Madhya 8.176
ozdobené — Śrī caitanya-caritāmṛta Madhya 21.123
cāru-patram
velice krásné. — Śrīmad-bhāgavatam 3.8.26
cāru-śṛṅgi
ó ženo s krásnými vztyčenými prsy — Śrīmad-bhāgavatam 5.2.16
cāru-darśanāḥ
nesmírně krásné na pohled — Śrīmad-bhāgavatam 6.2.31
nesmírně krásné — Śrīmad-bhāgavatam 6.6.33-36
makara-kuṇḍala-cāru-karṇa
ozdoben náušnicemi ve tvaru žraloků a překrásnýma ušima — Śrīmad-bhāgavatam 9.24.65
cāru-saubhāgya-rekha-āḍhyā
mající na těle překrásné a příznivé linky — Śrī caitanya-caritāmṛta Madhya 23.87-91
cāru-gīta
melodickou písní Kṛṣṇovy flétny — Śrī caitanya-caritāmṛta Madhya 24.178