Skip to main content

Sloka 1

Text 1

Verš

Texto

śrī-śuka uvāca
māndhātuḥ putra-pravaro
yo ’mbarīṣaḥ prakīrtitaḥ
pitāmahena pravṛto
yauvanāśvas tu tat-sutaḥ
hārītas tasya putro ’bhūn
māndhātṛ-pravarā ime
śrī-śuka uvāca
māndhātuḥ putra-pravaro
yo ’mbarīṣaḥ prakīrtitaḥ
pitāmahena pravṛto
yauvanāśvas tu tat-sutaḥ
hārītas tasya putro ’bhūn
māndhātṛ-pravarā ime

Synonyma

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī řekl; māndhātuḥ — Māndhāty; putra-pravaraḥ — význačný syn; yaḥ — ten, který; ambarīṣaḥ — pod jménem Ambarīṣa; prakīrtitaḥ — známý; pitāmahena — svým dědem Yuvanāśvou; pravṛtaḥ — přijatý; yauvanāśvaḥ — pojmenovaný Yauvanāśva; tu — a; tat-sutaḥ — Ambarīṣův syn; hārītaḥ — jménem Hārīta; tasya — Yauvanāśvy; putraḥ — syn; abhūt — stali se; māndhātṛ — v dynastii Māndhāty; pravarāḥ — velmi důležitými; ime — oni všichni.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; māndhātuḥ — de Māndhātā; putra-pravaraḥ — el importante hijo; yaḥ — aquel que; ambarīṣaḥ — con el nombre de Ambarīṣa; prakīrtitaḥ — conocido; pitāmahena — por su abuelo Yuvanāśva; pravṛtaḥ — aceptado; yauvanāśvaḥ — llamado Yauvanāśva; tu — y; tat-sutaḥ — el hijo de Ambarīṣa; hārītaḥ — llamado Hāritā; tasya — de Yauvanāśva; putraḥ — el hijo; abhūt — fueron; māndhātṛ — en la dinastía de Māndhātā; pravarāḥ — muy importantes; ime — todos ellos.

Překlad

Traducción

Śukadeva Gosvāmī řekl: Nejvýznačnějším ze synů Māndhāty byl ten, který je známý jako Ambarīṣa. Jeho děd Yuvanāśva ho přijal za svého syna. Ambarīṣův syn se jmenoval Yauvanāśva a jeho synem byl Hārīta. Ambarīṣa, Hārīta i Yauvanāśva byli velice důležitými členy Māndhātovy dynastie.

Śukadeva Gosvāmī dijo: El más importante de los hijos de Māndhātā fue el conocido con el nombre de Ambarīṣa, que fue adoptado por su abuelo, Yuvanāśva. El hijo de Ambarīṣa fue Yauvanāśva, y el hijo de Yauvanāśva fue Hārīta. En la dinastía de Māndhātā, Ambarīṣa, Hārīta y Yauvanāśva tuvieron muchísima importancia.