Skip to main content

ŚB 9.7.1

Devanagari

श्रीशुक उवाच
मान्धातु: पुत्रप्रवरो योऽम्बरीष: प्रकीर्तित: ।
पितामहेन प्रवृतो यौवनाश्वस्तु तत्सुत: ।
हारीतस्तस्य पुत्रोऽभून्मान्धातृप्रवरा इमे ॥ १ ॥

Text

śrī-śuka uvāca
māndhātuḥ putra-pravaro
yo ’mbarīṣaḥ prakīrtitaḥ
pitāmahena pravṛto
yauvanāśvas tu tat-sutaḥ
hārītas tasya putro ’bhūn
māndhātṛ-pravarā ime

Synonyms

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; māndhātuḥ — of Māndhātā; putra-pravaraḥ — the prominent son; yaḥ — the one who; ambarīṣaḥ — by the name Ambarīṣa; prakīrtitaḥ — celebrated; pitāmahena — by his grandfather Yuvanāśva; pravṛtaḥ — accepted; yauvanāśvaḥ — named Yauvanāśva; tu — and; tat-sutaḥ — the son of Ambarīṣa; hārītaḥ — by the name Hārīta; tasya — of Yauvanāśva; putraḥ — the son; abhūt — became; māndhātṛ — in the dynasty of Māndhātā; pravarāḥ — most prominent; ime — all of them.

Translation

Śukadeva Gosvāmī said: The most prominent among the sons of Māndhātā was he who is celebrated as Ambarīṣa. Ambarīṣa was accepted as son by his grandfather Yuvanāśva. Ambarīṣa’s son was Yauvanāśva, and Yauvanāśva’s son was Hārīta. In Māndhātā’s dynasty, Ambarīṣa, Hārīta and Yauvanāśva were very prominent.