Skip to main content

Word for Word Index

tasya anu
after that — ŚB 10.37.15-20
tasya apatyam
his son — ŚB 9.22.43
tasya api
of him also — ŚB 5.12.5-6
of that island also — ŚB 5.20.25
from Marīci — ŚB 9.1.10
of Amitrajit — ŚB 9.12.13
of Purujit also — ŚB 9.13.23
gata-asoḥ tasya
after he died — ŚB 4.13.19-20
bhagīrathaḥ tasya sutaḥ
his son Bhagīratha — ŚB 9.9.2
tasya bhrātṛṣu
with his brothers — ŚB 4.30.9
tasya bālakasya
of the small baby Kṛṣṇa — ŚB 10.7.10
tasya etasya
of this very time factor — ŚB 3.30.1
tasya eva
for that — CC Madhya 24.169
tasya karṇasya
of that same Karṇa — ŚB 9.23.14
manasaḥ tasya
from the mind of Lord Brahmā — ŚB 9.1.10
miṣataḥ tasya
while he (Dakṣa) was personally looking on — ŚB 6.4.54
na tasya
He does not have — ŚB 10.38.22
nirīkṣataḥ tasya
while he was looking on — ŚB 3.21.34
paśyataḥ tasya
while he looked on — ŚB 6.2.23
pitāmahaḥ tasya
his grandfather, namely Prahlāda Mahārāja — ŚB 8.15.6
tasya putraḥ
his son (Sumati’s son) — ŚB 9.21.28-29
sutaḥ tasya
his son — ŚB 9.13.17
tasya tasya
to him — Bg. 7.21
tasya
of him (Svārociṣa) — ŚB 8.1.19
from him (Vibhu) — ŚB 8.1.22
of that mountain (Trikūṭa) — ŚB 8.2.9-13
this dark situation — ŚB 8.3.5
of the Supreme Personality of Godhead appearing as Vaikuṇṭha — ŚB 8.5.6
of Lord Śiva — ŚB 8.7.43
of that Rāhu — ŚB 8.9.25
of him (Mahārāja Bali) — ŚB 8.10.19-24
of Lord Indra — ŚB 8.10.26
of King Indra — ŚB 8.10.43
of Mātali — ŚB 8.11.17
of him (Namuci) — ŚB 8.11.32
of He who is the Supreme Lord — ŚB 8.12.31
of him (Lord Śiva) — ŚB 8.12.32
of Lord Vāmanadeva — ŚB 8.18.14, ŚB 8.20.18
of such wealth — ŚB 8.20.6
Bali Mahārāja — ŚB 8.22.12