Skip to main content

Sloka 1

Text 1

Verš

Text

śrī-śuka uvāca
māndhātuḥ putra-pravaro
yo ’mbarīṣaḥ prakīrtitaḥ
pitāmahena pravṛto
yauvanāśvas tu tat-sutaḥ
hārītas tasya putro ’bhūn
māndhātṛ-pravarā ime
śrī-śuka uvāca
māndhātuḥ putra-pravaro
yo ’mbarīṣaḥ prakīrtitaḥ
pitāmahena pravṛto
yauvanāśvas tu tat-sutaḥ
hārītas tasya putro ’bhūn
māndhātṛ-pravarā ime

Synonyma

Synonyms

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī řekl; māndhātuḥ — Māndhāty; putra-pravaraḥ — význačný syn; yaḥ — ten, který; ambarīṣaḥ — pod jménem Ambarīṣa; prakīrtitaḥ — známý; pitāmahena — svým dědem Yuvanāśvou; pravṛtaḥ — přijatý; yauvanāśvaḥ — pojmenovaný Yauvanāśva; tu — a; tat-sutaḥ — Ambarīṣův syn; hārītaḥ — jménem Hārīta; tasya — Yauvanāśvy; putraḥ — syn; abhūt — stali se; māndhātṛ — v dynastii Māndhāty; pravarāḥ — velmi důležitými; ime — oni všichni.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; māndhātuḥ — of Māndhātā; putra-pravaraḥ — the prominent son; yaḥ — the one who; ambarīṣaḥ — by the name Ambarīṣa; prakīrtitaḥ — celebrated; pitāmahena — by his grandfather Yuvanāśva; pravṛtaḥ — accepted; yauvanāśvaḥ — named Yauvanāśva; tu — and; tat-sutaḥ — the son of Ambarīṣa; hārītaḥ — by the name Hārīta; tasya — of Yauvanāśva; putraḥ — the son; abhūt — became; māndhātṛ — in the dynasty of Māndhātā; pravarāḥ — most prominent; ime — all of them.

Překlad

Translation

Śukadeva Gosvāmī řekl: Nejvýznačnějším ze synů Māndhāty byl ten, který je známý jako Ambarīṣa. Jeho děd Yuvanāśva ho přijal za svého syna. Ambarīṣův syn se jmenoval Yauvanāśva a jeho synem byl Hārīta. Ambarīṣa, Hārīta i Yauvanāśva byli velice důležitými členy Māndhātovy dynastie.

Śukadeva Gosvāmī said: The most prominent among the sons of Māndhātā was he who is celebrated as Ambarīṣa. Ambarīṣa was accepted as son by his grandfather Yuvanāśva. Ambarīṣa’s son was Yauvanāśva, and Yauvanāśva’s son was Hārīta. In Māndhātā’s dynasty, Ambarīṣa, Hārīta and Yauvanāśva were very prominent.