Skip to main content

Sloka 1

VERSO 1

Verš

Texto

śrī-śuka uvāca
māndhātuḥ putra-pravaro
yo ’mbarīṣaḥ prakīrtitaḥ
pitāmahena pravṛto
yauvanāśvas tu tat-sutaḥ
hārītas tasya putro ’bhūn
māndhātṛ-pravarā ime
śrī-śuka uvāca
māndhātuḥ putra-pravaro
yo ’mbarīṣaḥ prakīrtitaḥ
pitāmahena pravṛto
yauvanāśvas tu tat-sutaḥ
hārītas tasya putro ’bhūn
māndhātṛ-pravarā ime

Synonyma

Sinônimos

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī řekl; māndhātuḥ — Māndhāty; putra-pravaraḥ — význačný syn; yaḥ — ten, který; ambarīṣaḥ — pod jménem Ambarīṣa; prakīrtitaḥ — známý; pitāmahena — svým dědem Yuvanāśvou; pravṛtaḥ — přijatý; yauvanāśvaḥ — pojmenovaný Yauvanāśva; tu — a; tat-sutaḥ — Ambarīṣův syn; hārītaḥ — jménem Hārīta; tasya — Yauvanāśvy; putraḥ — syn; abhūt — stali se; māndhātṛ — v dynastii Māndhāty; pravarāḥ — velmi důležitými; ime — oni všichni.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī disse; māndhātuḥ — de Māndhātā; putra-pravaraḥ — o filho proeminente; yaḥ — aquele que; ambarīṣaḥ — chamado Ambarīṣa; prakīrtitaḥ — célebre; pitāmahena — por seu avô Yuvanāśva; pravṛtaḥ — aceito; yauvanāśvaḥ — chamado Yauvanāśva; tu — e; tat-sutaḥ — o filho de Ambarīṣa; hārītaḥ — chamado Hārīta; tasya — de Yauvanāśva; putraḥ — o filho; abhūt — tornaram-se; māndhātṛ — na dinastia de Māndhātā; pravarāḥ — muito proeminentes; ime — todos eles.

Překlad

Tradução

Śukadeva Gosvāmī řekl: Nejvýznačnějším ze synů Māndhāty byl ten, který je známý jako Ambarīṣa. Jeho děd Yuvanāśva ho přijal za svého syna. Ambarīṣův syn se jmenoval Yauvanāśva a jeho synem byl Hārīta. Ambarīṣa, Hārīta i Yauvanāśva byli velice důležitými členy Māndhātovy dynastie.

Śukadeva Gosvāmī disse: O mais proeminente entre os filhos de Māndhātā foi aquele célebre como Ambarīṣa. Ambarīṣa foi aceito como filho por seu avô Yuvanāśva. Ambarīṣa teve um filho chamado Yauvanāśva, e o filho de Yauvanāśva foi Hārīta. Na dinastia Māndhātā, Ambarīṣa, Hārīta e Yauvanāśva destacaram-se muito.