Skip to main content

Word for Word Index

svarūpa-anugaḥ
que sigue los pasos de Svarūpa Dāmodara — CC Antya-līlā 6.263
svarūpa-avasthitasya
permaneciendo en la misma forma, incluso hasta el momento de la disolución — Śrīmad-bhāgavatam 3.11.2
bhakta-svarūpa
exactamente como un devoto puro — CC Ādi-līlā 7.12
bhāgavatera svarūpa
la verdadera forma del Śrīmad-BhāgavatamCC Madhya-līlā 24.317
mahā-bhāva-svarūpa
la forma de mahābhāvaCC Ādi-līlā 4.70
bhāṣya-svarūpa
como comentario original. — CC Madhya-līlā 25.97
pūrṇa-brahma-svarūpa
la identificación de la Verdad Absoluta — CC Madhya-līlā 18.191
svarūpa-buddhye
con autorrealización — CC Madhya-līlā 19.211
svarūpa-caraṇe
bajo el refugio de Svarūpa Dāmodara Gosvāmī — CC Antya-līlā 6.213
a los pies de loto de Svarūpa Dāmodara Gosvāmī — CC Antya-līlā 6.228
cit-svarūpa
lleno de conocimiento — CC Ādi-līlā 5.33
la identidad espiritual — CC Antya-līlā 5.118
svarūpa-deha
cuerpo real — CC Madhya-līlā 8.162
svarūpa-dhṛk
aceptando la forma — Śrīmad-bhāgavatam 4.1.4
siddha-svarūpa-dhṛk
en forma de personas liberadas como Sanaka y Sanātana — Śrīmad-bhāgavatam 8.14.8
svarūpa dilena
Svarūpa Dāmodara entregó — CC Antya-līlā 6.299
svarūpa-govinda-dvārā
por medio de Govinda y Svarūpa Dāmodara Gosvāmī — CC Antya-līlā 6.230
svarūpa-dvārāya
por Svarūpa Dāmodara. — CC Madhya-līlā 12.168
dāmodara-svarūpa haite
de Svarūpa Dāmodara — CC Ādi-līlā 4.104
svarūpa-dāmodara
Svarūpa Dāmodara — CC Ādi-līlā 10.124-126, CC Ādi-līlā 13.16, CC Madhya-līlā 15.184-185, CC Madhya-līlā 16.127-129
su nombre es Svarūpa Dāmodara — CC Madhya-līlā 11.76
Svarūpa Dāmodara Gosvāmī. — CC Madhya-līlā 15.198
dāmodara-svarūpa
Svarūpa Dāmodara — CC Ādi-līlā 13.4, CC Ādi-līlā 13.46, CC Madhya-līlā 25.228
Svarūpa Dāmodara — CC Madhya-līlā 1.130, CC Madhya-līlā 11.74
Svarūpa Dāmodara Gosvāmī — CC Madhya-līlā 14.217, CC Madhya-līlā 15.195
Svarūpa Dāmodara Gosvāmī — CC Antya-līlā 7.38
āra svarūpa-dāmodara
y Svarūpa Dāmodara, Su secretario. — CC Madhya-līlā 1.253
svarūpa dāmodara
Svarūpa Dāmodara — CC Madhya-līlā 10.102
dāmodara-svarūpa-ṭhāñi
bajo la tutela de Svarūpa Dāmodara Gosvāmī — CC Antya-līlā 20.113
eka-i svarūpa
la misma persona — CC Madhya-līlā 9.115
svarūpa-gamane
aproximarse a tu realidad — Śrīmad-bhāgavatam 8.7.34
svarūpa-gaṇa
formas personales — CC Ādi-līlā 2.104
expansiones personales trascendentales — CC Madhya-līlā 21.106
svarūpa-ādi-gaṇa
los devotos, comenzando por Svarūpa Dāmodara Gosvāmī — CC Antya-līlā 14.98
svarūpa-ādi gaṇa
devotos como Svarūpa Dāmodara Gosvāmī. — CC Antya-līlā 18.22
svarūpa-ādi-gaṇa
Svarūpa Dāmodara y los demás devotos — CC Antya-līlā 18.33
kṛṣṇera svarūpa-gaṇera
del Señor Kṛṣṇa en Sus diversas expansiones — CC Madhya-līlā 24.352
svarūpa-gosāñi
Svarūpa Dāmodara Gosāñi — CC Ādi-līlā 4.105
Svarūpa Dāmodara Gosvāmī — CC Ādi-līlā 4.160, CC Madhya-līlā 13.134, CC Madhya-līlā 14.40, CC Antya-līlā 1.113
Svarūpa Dāmodara Gosāñi — CC Madhya-līlā 11.202, CC Antya-līlā 14.56, CC Antya-līlā 14.69, CC Antya-līlā 17.30, CC Antya-līlā 18.111, CC Antya-līlā 18.119