Skip to main content

CC Antya-līlā 6.263

Texto

ācāryo yadunandanaḥ su-madhuraḥ śrī-vāsudeva-priyas
tac-chiṣyo raghunātha ity adhiguṇaḥ prāṇādhiko mādṛśām
śrī-caitanya-kṛpātireka-satata-snigdhaḥ svarūpānugo
vairāgyaika-nidhir na kasya vidito nīlācale tiṣṭhatām

Palabra por palabra

ācāryaḥ yadunandanaḥ — Yadunandana Ācārya; su-madhuraḥ — de muy buena conducta; śrī-vāsudeva-priyaḥ — muy querido a Śrī Vāsudeva Datta Ṭhākura; tat-śiṣyaḥ — su discípulo; raghunāthaḥ — Raghunātha dāsa; iti — de ese modo; adhiguṇaḥ — tan cualificado; prāṇa-adhikaḥ — más querido que la vida; mādṛśām — de todos los devotos de Śrī Caitanya Mahāprabhu, como yo; śrī-caitanya-kṛpā — por la misericordia de Śrī Caitanya Mahāprabhu; atireka — exceso; satata-snigdhaḥ — siempre agradable; svarūpa-anugaḥ — que sigue los pasos de Svarūpa Dāmodara; vairāgya — de renunciación; eka-nidhiḥ — el océano; na — no; kasya — por quien; viditaḥ — conocido; nīlācale — en Jagannātha Purī; tiṣṭhatām — de quienes habitan.

Traducción

«Raghunātha dāsa es un discípulo de Yadunandana Ācārya, que es muy gentil y sumamente querido por Vāsudeva Datta, que habita en Kāñcanapallī. A nosotros, devotos de Śrī Caitanya Mahāprabhu, Raghunātha dāsa, debido a sus cualidades trascendentales, nos es siempre más querido que la vida misma. Él ha sido favorecido por la abundante misericordia de Śrī Caitanya Mahāprabhu, y por ello siempre es agradable. Dando claramente un ejemplo superior para la orden de vida de renuncia, este muy querido seguidor de Svarūpa Dāmodara Gosvāmī es el océano de la renunciación. ¿Quién, de entre los habitantes de Nīlācala [Jagannātha Purī], no le conoce bien?

Significado

Este verso pertenece al Śrī Caitanya-candrodaya-nāṭaka (10.3) de Kavi-karṇapūra.