Skip to main content

Word for Word Index

prāṇa-adhika
más que Mi vida — CC Madhya-līlā 7.7-8
prāṇa-adhikaḥ
más querido que la vida — CC Antya-līlā 6.263
prāṇa-apānau
el aire que se mueve hacia arriba y hacia abajo — Bg. 5.27-28
prāṇa-arbuda
incontables respiraciones de vida — CC Antya-līlā 19.76
prāṇa-artha-vat
para el que tiene vida o dinero — Śrīmad-bhāgavatam 7.13.33
prāṇa-atyaye
en el momento de la muerte — Śrīmad-bhāgavatam 8.4.25
prāṇa-rakṣā-mahā-auṣadhi
la panacea para salvarme la vida — CC Antya-līlā 19.43
prāṇa-ayana
del movimiento del aire vital — Śrīmad-bhāgavatam 4.29.71
bhakta-gaṇa-prāṇa
la vida misma de los devotos. — CC Antya-līlā 14.2
prāṇa-bhṛtaḥ
entidades con signos de vida — Śrīmad-bhāgavatam 3.29.28
esos seres vivos — Śrīmad-bhāgavatam 10.12.15
prāṇa-bhṛtām
de todas las entidades vivientes — Śrīmad-bhāgavatam 8.19.9
prāṇa-bādhe
extinción de la vida — Śrīmad-bhāgavatam 1.7.27
caitanya prāṇa-dhana
el Señor Śrī Caitanya Mahāprabhu como su vida misma. — CC Antya-līlā 6.162
caitanya-prāṇa-dhana
Śrī Caitanya Mahāprabhu era su alma y su vida. — CC Ādi-līlā 10.81
caitanyera prāṇa
a la vida misma de Śrī Caitanya Mahāprabhu — CC Antya-līlā 11.6
prāṇa chāḍila
abandonó su vida. — CC Antya-līlā 2.147
chāḍileka prāṇa
abandonaron la vida. — CC Madhya-līlā 12.32
prāṇa chāḍā
abandonar la vida — CC Madhya-līlā 7.7-8
citta-prāṇa
mente y corazón — CC Ādi-līlā 4.245
sevakera prāṇa-daṇḍa
condenar a muerte a un sirviente — CC Antya-līlā 9.46
deha-prāṇa-indriya
al cuerpo, el aire vital y los sentidos — Śrīmad-bhāgavatam 10.6.27-29
prāṇa-dehayoḥ
del aire vital y del cuerpo material. — Śrīmad-bhāgavatam 7.2.45
kṛṣṇa-prāṇa-dhana
la riqueza de la vida de Śrī Kṛṣṇa — CC Ādi-līlā 4.218
prāṇa-dhana
vida y alma — CC Ādi-līlā 5.229
la única vida — CC Madhya-līlā 13.147
la vida misma. — CC Madhya-līlā 14.3
la vida misma. — CC Madhya-līlā 15.3, CC Antya-līlā 5.106, CC Antya-līlā 8.5, CC Antya-līlā 13.130
el tesoro de Mi vida — CC Antya-līlā 17.60
dhana-prāṇa
riqueza y vida — CC Madhya-līlā 2.71
yāṅra prāṇa-dhana
de quien lo más amado en la vida — CC Madhya-līlā 24.354
prāṇa-dhana yāra
cuya vida misma — CC Antya-līlā 2.96
mora prāṇa-dhana
la riqueza de Mi vida — CC Antya-līlā 20.58
dhare prāṇa
continúa la vida. — CC Antya-līlā 16.136
continúan viviendo — CC Antya-līlā 16.144
gadādhara-prāṇa-nātha
el Señor de la vida de Gadādhara — CC Antya-līlā 7.163
prāṇa-gaṇa-ātmane
la fuente original de la vida — Śrīmad-bhāgavatam 5.18.28
prāṇa-glahaḥ
la vida es la apuesta — Śrīmad-bhāgavatam 6.12.17
prāṇa-haraḥ
que me va a matar — Śrīmad-bhāgavatam 10.2.20
prāṇa-indriya
el aire vital y los sentidos — Śrīmad-bhāgavatam 4.8.44