Skip to main content

Word for Word Index

acyuta-priyaḥ
muy querido al Señor Kṛṣṇa, quien nunca falla — Śrīmad-bhāgavatam 6.17.34-35
amara-priyaḥ
muy querido incluso para los semidioses — Śrīmad-bhāgavatam 9.4.24
priyaḥ asi
tú eres querido — CC Madhya-līlā 22.57-58
ati-priyaḥ
muy querido — CC Antya-līlā 15.33
bhagavat-priyaḥ
por quien la Suprema Personalidad de Dios siente siempre un gran afecto. — Śrīmad-bhāgavatam 7.13.12-13
devoto a quien la Suprema Personalidad de Dios favorecía mucho — Śrīmad-bhāgavatam 8.22.12
bhakta-priyaḥ
cuando las circunstancias lo requieren, favoreces a Tus devotos — Śrīmad-bhāgavatam 8.23.8
bhakta-jana-priyaḥ
Yo dependo, no solo de Mi devoto, sino también del devoto de Mi devoto (el devoto de Mi devoto Me es muy querido). — Śrīmad-bhāgavatam 9.4.63
ekānta-jana-priyaḥ
muy querido por los devotos — Śrīmad-bhāgavatam 8.24.31
indriya-priyaḥ
una persona apegada a complacer los sentidos. — Śrīmad-bhāgavatam 5.18.10
matta-jana-priyaḥ
muy querido para los dementes — Śrīmad-bhāgavatam 4.2.14-15
viṣṇu-jana-priyaḥ
que es muy querido a los vaiṣṇavas, los devotos del Señor Viṣṇu. — CC Madhya-līlā 24.117
me priyaḥ
Mi muy querido devoto. — CC Madhya-līlā 23.108
muy querido por Mí. — CC Madhya-līlā 23.109
muy querida por Mí. — CC Madhya-līlā 23.110
parokṣa-priyaḥ
interesante por medio de descripciones indirectas — Śrīmad-bhāgavatam 4.28.65
śrī-vāsudeva-priyaḥ
muy querido a Śrī Vāsudeva Datta Ṭhākura — CC Antya-līlā 6.263
priyaḥ
muy querido — Bg. 7.17, CC Madhya-līlā 1.76, CC Madhya-līlā 19.50, CC Madhya-līlā 20.58, CC Antya-līlā 16.25
querido. — Bg. 7.17, Bg. 12.13-14, Bg. 12.17, Śrīmad-bhāgavatam 1.7.11
querido — Bg. 9.29, Bg. 12.18-19, Bg. 17.7, Bg. 18.65, Śrīmad-bhāgavatam 1.19.35
un amante — Bg. 11.44
muy querido. — Bg. 12.15, Bg. 12.16
muy amado — Śrīmad-bhāgavatam 1.10.17
muy querida — Śrīmad-bhāgavatam 2.2.6
el querido — Śrīmad-bhāgavatam 2.9.19
queridos — Śrīmad-bhāgavatam 3.9.22
muy querido. — Śrīmad-bhāgavatam 3.9.42, Śrīmad-bhāgavatam 5.1.41
querido — Śrīmad-bhāgavatam 3.13.2, Śrīmad-bhāgavatam 3.25.38, Śrīmad-bhāgavatam 4.4.11, Śrīmad-bhāgavatam 6.16.10, Śrīmad-bhāgavatam 6.17.34-35, Śrīmad-bhāgavatam 6.18.42, Śrīmad-bhāgavatam 7.1.1, CC Madhya-līlā 22.162
amado — Śrīmad-bhāgavatam 3.17.20
el más querido. — Śrīmad-bhāgavatam 3.32.42
querida. — Śrīmad-bhāgavatam 4.4.3, CC Madhya-līlā 23.106-107
muy querido — Śrīmad-bhāgavatam 4.24.28, Śrīmad-bhāgavatam 6.17.33, Śrīmad-bhāgavatam 7.15.76, CC Ādi-līlā 8.19, CC Antya-līlā 1.79, CC Antya-līlā 1.114
muy querida. — Śrīmad-bhāgavatam 4.31.13
que es querido — Śrīmad-bhāgavatam 4.31.21
muy querido amigo — Śrīmad-bhāgavatam 5.6.18
de lo más querido — Śrīmad-bhāgavatam 6.17.33
el ser querido — Śrīmad-bhāgavatam 7.6.2
el querido — Śrīmad-bhāgavatam 7.7.49
muy, muy querido — Śrīmad-bhāgavatam 7.10.49
la más querida — CC Madhya-līlā 19.207-209