Skip to main content

Word for Word Index

kasya api
de alguien — CC Ādi-līlā 4.52, CC Ādi-līlā 4.275
kasya asi
de quién eres (de quién eres hijo o discípulo) — Śrīmad-bhāgavatam 5.10.16
with whom are you related — Śrīmad-bhāgavatam 9.20.11
kasya ca
y (el placer) de Brahmā — Śrīmad-bhāgavatam 10.13.18
kasya hetoḥ
por qué razón — Śrīmad-bhāgavatam 6.7.1
kasya
para qué — Śrīmad-bhāgavatam 1.4.10
por qué razón — Śrīmad-bhāgavatam 1.7.9
por qué — Śrīmad-bhāgavatam 1.14.7
porque — Śrīmad-bhāgavatam 1.16.5
de Brahmā — Śrīmad-bhāgavatam 3.12.52
a quién perteneces — Śrīmad-bhāgavatam 3.20.34
de Dakṣa — Śrīmad-bhāgavatam 4.5.24, Śrīmad-bhāgavatam 4.6.3
de Kaśyapa — Śrīmad-bhāgavatam 4.6.40
del vivo (Dakṣa) — Śrīmad-bhāgavatam 4.7.8
de quién — Śrīmad-bhāgavatam 4.13.2, Śrīmad-bhāgavatam 4.13.2, Śrīmad-bhāgavatam 4.28.52, Śrīmad-bhāgavatam 8.9.3, Śrīmad-bhāgavatam 8.16.19, Śrīmad-bhāgavatam 9.6.28
por qué — Śrīmad-bhāgavatam 4.17.4
cuyos — Śrīmad-bhāgavatam 4.25.26
por la cual — Śrīmad-bhāgavatam 5.12.5-6
de quién son sirvientes — Śrīmad-bhāgavatam 6.1.33
de quien — Śrīmad-bhāgavatam 6.3.5, Śrīmad-bhāgavatam 6.3.5
con Dakṣa, el prajāpatiŚrīmad-bhāgavatam 6.4.22
cuya — Śrīmad-bhāgavatam 7.1.34
en qué aspecto — Śrīmad-bhāgavatam 7.15.14
para quién — Śrīmad-bhāgavatam 7.15.40
de quien — Śrīmad-bhāgavatam 10.11.3
de lo cual — CC Madhya-līlā 8.147, CC Madhya-līlā 9.114
de la cual — CC Madhya-līlā 24.54
por quien — CC Antya-līlā 6.263
qué — CC Antya-līlā 6.314
a quién — CC Antya-līlā 17.51
kasya svit
de ningún otro — Śrīmad-bhāgavatam 8.1.10
kasya-svit
de otro — CC Madhya-līlā 25.101
kasya svid
de alguien más — Īśo 1