Skip to main content

Word for Word Index

abhyudaye ca karmaṇi
y en una ceremonia de sacrificio en que se ofrecen oblaciones a los antepasados y semidioses — Śrīmad-bhāgavatam 6.19.26-28
adhaḥ ca
y hacia abajo — Śrīmad-bhāgavatam 8.7.13
aditim ca
así como a Aditi — Śrīmad-bhāgavatam 8.23.26-27
agnayaḥ ca
y los fuegos (en los lugares de sacrificio) — Śrīmad-bhāgavatam 10.3.1-5
agniḥ ca
y el fuego — Śrīmad-bhāgavatam 8.16.9
aham ca
yo también — Śrīmad-bhāgavatam 1.8.23
también el ego — Śrīmad-bhāgavatam 3.6.40
yo también — Śrīmad-bhāgavatam 3.9.16
ahaḥ ca
el día — Śrīmad-bhāgavatam 8.20.25-29
aindrīṁ ca
y a la morada de Indra — Śrīmad-bhāgavatam 5.21.11
akṣṇoḥ ca
en los ojos — Śrīmad-bhāgavatam 8.20.25-29
amīṣām ca
y de los inocentes — Śrīmad-bhāgavatam 10.12.28
amṛtam ca
y la vida eterna — Śrīmad-bhāgavatam 10.1.5-7
ca ananya-bhāvānām
y de los devotos exclusivos — Śrīmad-bhāgavatam 1.7.25
anaḥ ca
y la carreta de mano — Śrīmad-bhāgavatam 10.11.24
bahiḥ ca antaḥ
lo externo y lo interno — Śrīmad-bhāgavatam 10.9.13-14
vaṁśa-anucaritāni ca
y sus dinastías y características — Śrīmad-bhāgavatam 9.1.4
anugrahaḥ ca
y el ego falso, o los semidioses — Śrīmad-bhāgavatam 7.9.48
y el sustentador — Śrīmad-bhāgavatam 10.2.28
ca anyaiḥ
y con los demás — Śrīmad-bhāgavatam 6.7.2-8
anyaiḥ ca
y también otros — Śrīmad-bhāgavatam 8.19.15
y por muchos otros — Śrīmad-bhāgavatam 10.2.1-2
anyat ca
así como también otros — Śrīmad-bhāgavatam 10.1.12
otra cuerda — Śrīmad-bhāgavatam 10.9.15
ca anye
también muchas otras — Śrīmad-bhāgavatam 1.16.26-30
anyān ca
otros miembros también — Śrīmad-bhāgavatam 4.9.6
también a los demás — Śrīmad-bhāgavatam 8.16.54
anyāḥ ca
y otras esposas — Śrīmad-bhāgavatam 10.2.7
ca api
además — Śrīmad-bhāgavatam 3.32.2
así como — Śrīmad-bhāgavatam 8.16.46
también — Śrīmad-bhāgavatam 9.22.26
api ca
o — Śrīmad-bhāgavatam 5.8.18
param ca api
o a otro — Śrīmad-bhāgavatam 10.7.23
apsarasaḥ ca
y las bailarinas celestiales — Śrīmad-bhāgavatam 10.12.34
vidyādhara-apsarobhiḥ ca
y por losvidyādharas apsarāsŚrīmad-bhāgavatam 6.7.2-8
apūri ca
llena.Śrīmad-bhāgavatam 10.11.11
karma-arjitāḥ ca
todo lo que obtuvo de sus actividades piadosas — Śrīmad-bhāgavatam 8.22.22
asubhiḥ ca
de la vida también — Śrīmad-bhāgavatam 8.15.3
atha bṛhaspateḥ ca
también a Bṛhaspati. — Śrīmad-bhāgavatam 3.8.8
jayantaḥ śrutadevaḥ ca puṣpadantaḥ atha sātvataḥ
Jayanta, Śrutadeva, Puṣpadanta y Sātvata — Śrīmad-bhāgavatam 8.21.16-17