Skip to main content

Word for Word Index

advaite ānila
llamó a Advaita Ācārya — CC Madhya-līlā 14.88
anila-agni-dhāraṇām
meditación en el fuego y el aire. — Śrīmad-bhāgavatam 4.4.26
anila
vida — Śrīmad-bhāgavatam 2.9.8
aire — Śrīmad-bhāgavatam 3.32.9, Śrīmad-bhāgavatam 4.1.19
vida — Śrīmad-bhāgavatam 4.28.38
del viento — Śrīmad-bhāgavatam 5.10.17
como el viento — Śrīmad-bhāgavatam 9.15.31
por el semidiós que controla el viento — Śrīmad-bhāgavatam 9.22.27-28
y aire — Śrīmad-bhāgavatam 10.3.34-35
cakra-anila
remolino — Śrīmad-bhāgavatam 3.14.25
śvāsa-anila
a través del aliento — Śrīmad-bhāgavatam 8.19.10
paruṣa-anila-śvāsa
cuyo aliento era como un viento cálido — Śrīmad-bhāgavatam 10.12.17
anila-bhaṅgī-śiśiratā
el frescor de las olas de las suaves brisas — CC Antya-līlā 1.160
aṅgane ānila
llevó al patio de su casa — CC Madhya-līlā 24.274
bāndhiyā ānila
fue detenido y llevado allí. — CC Antya-līlā 9.55
ānila haridāsa
Haridāsa llevó — CC Antya-līlā 2.107
jagannātha-prasāda ānila
trajeron el mahā-prasādam de Jagannātha — CC Madhya-līlā 25.237
mahāprabhure ānila
trajo a Śrī Caitanya Mahāprabhu. — CC Antya-līlā 6.77
prabhure ānila
he traído a Śrī Caitanya Mahāprabhu. — CC Antya-līlā 2.54
prasāda ānila
trajeron prasādam de todo tipo — CC Madhya-līlā 16.45
prasāda ānilā
trajo los remanentes de la comida del Señor Jagannātha — CC Antya-līlā 16.105
saṅgete ānilā
trajo consigo. — CC Antya-līlā 16.65
ujīre ānila
hizo intervenir al ministro — CC Antya-līlā 6.20
ānilā vyañjana
trajo otro tipo de estofados de hortalizas. — CC Antya-līlā 10.148
ānila
los trajo — CC Ādi-līlā 17.41
condujeron — CC Ādi-līlā 17.252
Él llevó — CC Madhya-līlā 3.26
traía — CC Madhya-līlā 4.11
traída — CC Madhya-līlā 4.55
llevó — CC Madhya-līlā 4.188, CC Madhya-līlā 10.31
trajeron — CC Madhya-līlā 5.54, CC Antya-līlā 6.91
llevada. — CC Madhya-līlā 9.205
trajo. — CC Madhya-līlā 12.72
trajo — CC Madhya-līlā 14.93, CC Antya-līlā 2.111
llevó — CC Madhya-līlā 16.180
trajo de regreso — CC Antya-līlā 6.36
trajo — CC Antya-līlā 6.55, CC Antya-līlā 6.72, CC Antya-līlā 7.71, CC Antya-līlā 12.140
traído — CC Antya-līlā 14.105
trajo de vuelta — CC Antya-līlā 17.61
ḍākiyā ānilā
hizo llamar. — CC Antya-līlā 9.104