Skip to main content

TEXT 29

STIH 29

Texto

Tekst

yathā pradīptaṁ jvalanaṁ pataṅgā
viśanti nāśāya samṛddha-vegāḥ
tathaiva nāśāya viśanti lokās
tavāpi vaktrāṇi samṛddha-vegāḥ
yathā pradīptaṁ jvalanaṁ pataṅgā
viśanti nāśāya samṛddha-vegāḥ
tathaiva nāśāya viśanti lokās
tavāpi vaktrāṇi samṛddha-vegāḥ

Palabra por palabra

Synonyms

yathā — como; pradīptam — llameante; jvalanam — un fuego; pataṅgāḥ — polillas; viśanti — entran; nāśāya — para destruirse; samṛddha — a plena; vegāḥ — velocidad; tathā eva — de modo similar; nāśāya — para la destrucción; viśanti — entran; lokāḥ — toda la gente; tava — Tus; api — también; vaktrāṇi — bocas; samṛddha-vegāḥ — a toda velocidad.

yathā – kao što; pradīptam – plamteću; jvalanam – vatru; pataṅgāḥ – noćni leptiri; viśanti – ulaze u; nāśāya – da bi bili uništeni; samṛddha – punom; vegāḥ – brzinom; tathā eva – slično tome; nāśāya – da bi bili uništeni; viśanti – ulaze u; lokāḥ – svi ljudi; tava – Tvoja; api – također; vaktrāṇi – usta; samṛddha-vegāḥ – punom brzinom.

Traducción

Translation

Veo a toda la gente precipitándose a toda velocidad hacia Tus bocas, como polillas que se lanzan a un fuego ardiente para ser destruidas.

Vidim kako svi ljudi punom brzinom srljaju u Tvoja usta, kao što noćni leptiri ulaze u plamteću vatru da bi u njoj našli smrt.