Skip to main content

TEXT 22

STIH 22

Texto

Tekst

rudrādityā vasavo ye ca sādhyā
viśve ’śvinau marutaś coṣmapāś ca
gandharva-yakṣāsura-siddha-saṅghā
vīkṣante tvāṁ vismitāś caiva sarve
rudrādityā vasavo ye ca sādhyā
viśve ’śvinau marutaś coṣmapāś ca
gandharva-yakṣāsura-siddha-saṅghā
vīkṣante tvāṁ vismitāś caiva sarve

Palabra por palabra

Synonyms

rudra — manifestaciones del Señor Śiva; ādityāḥ — los ādityas; vasavaḥ — los Vasus; ye — todos esos; ca — y; sādhyāḥ — los sādhyas; viśve — los viśvedevas; aśvinau — los Aśvinī-kumāras; marutaḥ — los maruts; ca — y; uṣma-pāḥ — los antepasados; ca — y; gandharva — de los gandharvas; yakṣa — los yakṣas; asura — los demonios; siddha — y los semidioses perfectos; saṅghāḥ — las asambleas; vikṣante — están mirando; tvām — a Ti; vismitāḥ — con asombro; ca — también; eva — ciertamente; sarve — todos.

rudra – očitovanja Śive; ādityāḥ – Āditye; vasavaḥ – Vasui; ye – sve te; ca – i; sādhyāḥ – Sādhye; viśve – Viśvedeve; aśvinau – Aśvinī-kumāre; marutaḥ – Maruti; ca – i; uṣma-pāḥ – preci; ca – također; gandharva – Gandharve; yakṣa – Yakṣe; asura – demoni; siddha – svi savršeni polubogovi; saṅghāḥ – skupovi; vīkṣante – promatraju; tvām – Tebe; vismitāḥ – u čudu; ca – također; eva – zacijelo; sarve – svi.

Traducción

Translation

Todas las diversas manifestaciones del Señor Śiva, así como también los ādityas, los Vasus, los sādhyas, los viśvedevas, los dos Aśvinīs, los maruts, los antepasados, los gandharvas, los yakśas, los asuras y los semidioses perfectos, Te están mirando con asombro.

Razna očitovanja Śive, Āditye, Vasui, Sādhye, Viśvedeve, dvojica Aśvīja, Maruti, preci, Gandharve, Yakṣe, Asure i polubogovi koji su dostigli savršenstvo gledaju Te u čudu.