Skip to main content

Word for Word Index

gandharva-apsarasaḥ, yakṣāḥ, rakṣaḥ-bhūta-gaṇa-uragāḥ, paśavaḥ, pitaraḥ, siddhāḥ, vidyādhrāḥ, cāraṇāḥ
habitantes todos de diferentes planetas — Śrīmad-bhāgavatam 2.6.13-16
gandharva-apsarasaḥ
gandharvas yapsarāsŚrīmad-bhāgavatam 5.21.18
siddha-gandharva-cāraṇaiḥ
por los siddhasgandharvas cāraṇas. — Śrīmad-bhāgavatam 6.4.35-39
por personas celestiales como los habitantes de Gandharvaloka, Siddhaloka y Cāraṇaloka. — Śrīmad-bhāgavatam 9.16.26
gandharva-dehe
en un cuerpo de gandharvaCC Antya-līlā 2.149
deva-gandharva-kinnara
los semidioses, los gandharvas y los kinnarasCC Antya-līlā 9.8
gandharva
de los gandharvasBg. 11.22
los seres humanos llamados gandharvasŚrīmad-bhāgavatam 2.1.36
los residentes de Gandharvaloka — Śrīmad-bhāgavatam 2.6.43-45
los expertos artesanos de los planetas superiores — Śrīmad-bhāgavatam 3.10.28-29
los músicos celestiales — Śrīmad-bhāgavatam 3.20.38
habitantes del planeta Gandharva — Śrīmad-bhāgavatam 4.1.22
los gandharvasŚrīmad-bhāgavatam 4.1.54-55, Śrīmad-bhāgavatam 6.12.34
los habitantes del planeta Gandharva — Śrīmad-bhāgavatam 4.18.17
los habitantes de Gandharvaloka — Śrīmad-bhāgavatam 4.20.35-36, Śrīmad-bhāgavatam 4.24.12, Śrīmad-bhāgavatam 7.4.14, Śrīmad-bhāgavatam 7.8.37-39, Śrīmad-bhāgavatam 8.20.20, CC Ādi-līlā 13.106, CC Antya-līlā 2.10
perteneciente a Gandharvaloka — Śrīmad-bhāgavatam 4.27.13
por los gandharvasŚrīmad-bhāgavatam 4.28.6
por los soldados gandharvasŚrīmad-bhāgavatam 4.28.10
por los habitantes de Gandharvaloka — Śrīmad-bhāgavatam 5.1.8, Śrīmad-bhāgavatam 8.4.13
los habitantes de Gandharvaloka (los cantantes de los planetas de los semidioses) — Śrīmad-bhāgavatam 5.5.21-22
habitantes de Gandharvaloka — Śrīmad-bhāgavatam 5.25.7, CC Ādi-līlā 10.19
losgandharvasŚrīmad-bhāgavatam 7.4.5-7
de los habitantes de Gandharvaloka — Śrīmad-bhāgavatam 7.15.71
entre los habitantes de Gandharvaloka — Śrīmad-bhāgavatam 8.8.19
por los gandharvasŚrīmad-bhāgavatam 8.9.4
los gandharvasŚrīmad-bhāgavatam 8.20.19
gandharva-nagara
fantasmagoría — Śrīmad-bhāgavatam 4.12.15
gandharva-mukhyāḥ
los habitantes más eminentes de Gandharvaloka — Śrīmad-bhāgavatam 4.12.31
los jefes de Gandharvaloka — Śrīmad-bhāgavatam 7.8.36
gandharva-pravarāḥ
los mejores gandharvasŚrīmad-bhāgavatam 4.15.7
los mejores de los gandharvasŚrīmad-bhāgavatam 8.18.8
gandharva-puram
un lugar falso creado por los gandharvasŚrīmad-bhāgavatam 5.13.3
en una ciudad imaginaria en el bosque — Śrīmad-bhāgavatam 5.13.7
gandharva-nagaram
una ciudad espejismo — Śrīmad-bhāgavatam 5.14.5
gandharva-patiḥ
el rey de Gandharvaloka, Citraratha — Śrīmad-bhāgavatam 6.8.39
gandharva-nagara-prakhyāḥ
comenzando con la visión ilusoria de un gandharva-nagara, un gran palacio dentro del bosque — Śrīmad-bhāgavatam 6.15.21-23
gandharva-sattamaḥ
el mejor de Gandharvaloka — Śrīmad-bhāgavatam 8.4.3-4
gandharva-mukhyau
los dos caudillos de los gandharvasŚrīmad-bhāgavatam 8.11.41
gandharva-pura-upameṣu
que se comparan con la ilusión de gandharva-pura, una ciudad o grupo de casas vistas en un bosque o en una montaña — Śrīmad-bhāgavatam 9.9.47
gandharva-rājam
al rey de los gandharvasŚrīmad-bhāgavatam 9.16.2