Skip to main content

Synonyma

advaita-brahma-vāda
pojetí neosobního Brahmanu — Śrī caitanya-caritāmṛta Madhya 18.187
advaita-vāda
monismus — Śrī caitanya-caritāmṛta Madhya 25.47
ajita-vāda
oslavování Nejvyššího Pána — Śrīmad-bhāgavatam 4.31.28
artha-vāda
výklad — Śrī caitanya-caritāmṛta Ādi 17.72
veda-vāda-ativādān
slova znevažující pokyny Véd — Śrīmad-bhāgavatam 9.22.16-17
kovida-vāda-vādān
slova, která používají zkušení lidé — Śrīmad-bhāgavatam 5.11.1
mātra vāda
pouze argumenty a slovíčkaření — Śrī caitanya-caritāmṛta Madhya 25.43
sādhu-vāda-nikaṣaṇāya
Pánovi, Jenž je jako kámen pro ověření všech dobrých vlastností sādhuaŚrīmad-bhāgavatam 5.19.3
nānā-vāda
filosofické překrucování významu slov — Śrī caitanya-caritāmṛta Madhya 6.107
nāstikya-vāda
agnosticismus — Śrī caitanya-caritāmṛta Madhya 6.168
pariṇāma-vāda
přeměna energie — Śrī caitanya-caritāmṛta Ādi 7.123, Śrī caitanya-caritāmṛta Madhya 25.41
teorie přeměny — Śrī caitanya-caritāmṛta Madhya 6.170
veda-vāda-ratāḥ
údajní následovníci Ved — Bg. 2.42-43
stuti-vāda
zveličování — Śrī caitanya-caritāmṛta Ādi 17.73
sādhu-vāda
témat, která doporučují světci a mudrci — Śrīmad-bhāgavatam 3.1.4
veda-vāda
podle výkladů VedŚrīmad-bhāgavatam 4.2.22
vivarta-vāda
teorii iluze — Śrī caitanya-caritāmṛta Madhya 6.172, Śrī caitanya-caritāmṛta Madhya 25.41
vāda
filozofické spekulace — Śrīmad-bhāgavatam 3.5.14
rozhovory — Śrīmad-bhāgavatam 3.21.17
řeči. — Śrī caitanya-caritāmṛta Ādi 4.107, Śrī caitanya-caritāmṛta Madhya 2.5
spor. — Śrī caitanya-caritāmṛta Ādi 5.172
filosofie — Śrī caitanya-caritāmṛta Ādi 7.121
teorie — Śrī caitanya-caritāmṛta Ādi 7.122
odpor — Śrī caitanya-caritāmṛta Ādi 17.221
vāda-vādān
zbytečné polemiky o různých aspektech filozofie — Śrīmad-bhāgavatam 7.13.7
āśīḥ-vāda
požehnání — Śrī caitanya-caritāmṛta Ādi 1.22, Śrī caitanya-caritāmṛta Ādi 1.25