Skip to main content

Synonyma

he nayana-abhirāma
ó Ty, který v Mých očích vypadáš nejkrásnější — Śrī caitanya-caritāmṛta Madhya 2.65
he bhuvana-eka-bandho
ó jediný příteli vesmíru — Śrī caitanya-caritāmṛta Madhya 2.65
he capala
ó neklidný — Śrī caitanya-caritāmṛta Madhya 2.65
he dayita
ó nejdražší — Śrī caitanya-caritāmṛta Madhya 2.65
he deva
ó Pane — Śrī caitanya-caritāmṛta Madhya 2.65
he karuṇā-eka-sindho
ó jediný oceáne milosti — Śrī caitanya-caritāmṛta Madhya 2.65
he kṛṣṇa
ó Kṛṣṇo — Bg. 11.41-42, Śrī caitanya-caritāmṛta Madhya 19.199-200
ó Pane Kṛṣṇo — Śrī caitanya-caritāmṛta Madhya 2.65
he yādava
ó potomku Yadua — Śrī caitanya-caritāmṛta Madhya 19.199-200
he
ó — Śrīmad-bhāgavatam 5.10.2, Śrīmad-bhāgavatam 6.10.31, Śrīmad-bhāgavatam 7.2.20, Śrīmad-bhāgavatam 7.8.5, Śrīmad-bhāgavatam 8.6.18, Śrī caitanya-caritāmṛta Ādi 14.52, Śrī caitanya-caritāmṛta Madhya 4.158, Śrī caitanya-caritāmṛta Madhya 4.197, Śrī caitanya-caritāmṛta Madhya 7.96, Śrī caitanya-caritāmṛta Madhya 23.29, Śrī caitanya-caritāmṛta Antya 8.34, Śrī caitanya-caritāmṛta Antya 15.16
sakhi he
(Má drahá) přítelkyně — Śrī caitanya-caritāmṛta Madhya 2.20
Má drahá přítelkyně — Śrī caitanya-caritāmṛta Madhya 2.30, Śrī caitanya-caritāmṛta Madhya 21.114, Śrī caitanya-caritāmṛta Antya 20.49
ó drahá přítelkyně — Śrī caitanya-caritāmṛta Madhya 21.126
ó Mé drahé přítelkyně — Śrī caitanya-caritāmṛta Antya 18.84
ó Má drahá přítelkyně — Śrī caitanya-caritāmṛta Antya 19.37, Śrī caitanya-caritāmṛta Antya 19.93
he nātha
ó Můj Pane — Śrī caitanya-caritāmṛta Madhya 2.65
he ramaṇa
ó Ty, který si Mě užíváš — Śrī caitanya-caritāmṛta Madhya 2.65
he sakhā
ó můj drahý příteli — Śrī caitanya-caritāmṛta Madhya 19.199-200