Skip to main content

Synonyma

dakṣiṇa-adhaḥ
nižší pravé — Śrī caitanya-caritāmṛta Madhya 20.222
dakṣiṇa-agnau
na jižní straně obřadního ohně — Śrīmad-bhāgavatam 4.4.32
do obětního ohně na jižní straně — Śrīmad-bhāgavatam 4.5.26
v obětním ohni zvaném dakṣiṇāgniŚrīmad-bhāgavatam 6.17.38
dakṣiṇa-ayana
přecházení na jižní stranu rovníku — Śrīmad-bhāgavatam 5.21.3
dakṣiṇa-ayanam
kdy slunce putuje po jižní straně — Bg. 8.25
Slunce putuje k jihu — Śrīmad-bhāgavatam 5.21.6
dakṣiṇa-aṅghri-saroruham
pravá lotosová noha — Śrīmad-bhāgavatam 3.4.8
dakṣiṇa-bhramaṇa
cestování jižní Indií. — Śrī caitanya-caritāmṛta Madhya 7.112
dakṣiṇa-tīrtha-bhramaṇa
poutní cestu po jižní Indii — Śrī caitanya-caritāmṛta Madhya 25.250
dakṣiṇa-āvarta-kuṇḍalī-bhūta-śarīrasya
jejíž tělo se podobá pravotočivé spirále — Śrīmad-bhāgavatam 5.23.5
dakṣiṇa
na jižním — Śrīmad-bhāgavatam 1.19.17
jižní — Śrīmad-bhāgavatam 4.25.50
v jižní Indii — Śrīmad-bhāgavatam 5.6.7, Śrī caitanya-caritāmṛta Ādi 13.12
jižní Indií — Śrī caitanya-caritāmṛta Ādi 10.145
do jižní Indie — Śrī caitanya-caritāmṛta Madhya 1.102, Śrī caitanya-caritāmṛta Madhya 7.6
po jižní Indii — Śrī caitanya-caritāmṛta Madhya 7.53
jižní Indii — Śrī caitanya-caritāmṛta Madhya 9.45
na jih — Śrī caitanya-caritāmṛta Madhya 9.163, Śrī caitanya-caritāmṛta Madhya 20.10-11
na jih Indie — Śrī caitanya-caritāmṛta Madhya 10.9
jižní Indie — Śrī caitanya-caritāmṛta Madhya 12.39, Śrī caitanya-caritāmṛta Madhya 17.153
jih — Śrī caitanya-caritāmṛta Madhya 25.171
dakṣiṇa-pārśve
napravo — Śrīmad-bhāgavatam 5.23.5
po pravém boku — Śrī caitanya-caritāmṛta Madhya 10.38
dakṣiṇa-āyanāni
čtrnáct souhvězdí, od Puṣyi po Uttarāṣāḍhu, označujících severní dráhu — Śrīmad-bhāgavatam 5.23.5
které označují jižní dráhu — Śrīmad-bhāgavatam 5.23.6
dakṣiṇa-vāmayoḥ
na pravém a levém — Śrīmad-bhāgavatam 5.23.6, Śrīmad-bhāgavatam 5.23.6, Śrīmad-bhāgavatam 5.23.6
na pravé a levé — Śrīmad-bhāgavatam 5.23.6
pravé a levé — Śrīmad-bhāgavatam 5.23.6
dakṣiṇa- vāmayoḥ
na pravé a levé — Śrīmad-bhāgavatam 5.23.6
dakṣiṇa-pārśva-vaṅkriṣu
na pravé straně — Śrīmad-bhāgavatam 5.23.6
dakṣiṇa-pūrvasyām
jihovýchodní — Śrīmad-bhāgavatam 9.19.22
dakṣiṇa-haste
na dlani pravé ruky — Śrīmad-bhāgavatam 9.20.24-26
dakṣiṇa deśa
jižní Indie — Śrī caitanya-caritāmṛta Ādi 7.166
dakṣiṇa gamana
cestování jižní Indií — Śrī caitanya-caritāmṛta Madhya 1.111
dakṣiṇa-gamane
ohledně cesty do jižní Indie — Śrī caitanya-caritāmṛta Madhya 7.3
dakṣiṇa-deśa
jižní Indii — Śrī caitanya-caritāmṛta Madhya 7.13
lidé z jižní Indie. — Śrī caitanya-caritāmṛta Madhya 7.104
dakṣiṇa-deśe
do jižní Indie — Śrī caitanya-caritāmṛta Madhya 7.57
jižní Indii. — Śrī caitanya-caritāmṛta Madhya 7.109