Skip to main content

Word for Word Index

vihāra-ajiram
el lugar en que complacen sus sentidos — Śrīmad-bhāgavatam 5.24.5
caitanya-vihāra
sobre los pasatiempos de Śrī Caitanya Mahāprabhu. — CC Ādi-līlā 7.170
los pasatiempos del Señor Śrī Caitanya Mahāprabhu. — CC Antya-līlā 5.104-105
vihāra-sura-dīrghikā
el Ganges que discurre por los planetas celestiales — CC Antya-līlā 1.191
eka-vihāra-ākula
llenos de disfrute ininterrumpido — Śrīmad-bhāgavatam 5.24.10
karena vihāra
disfruta de Sus pasatiempos. — CC Madhya-līlā 21.47
realiza Sus pasatiempos. — CC Madhya-līlā 22.8
disfrutan de la vida — CC Madhya-līlā 25.274
vihāra karite
a realizar pasatiempos. — CC Madhya-līlā 13.24
nitya vihāra
pasatiempos eternos — CC Madhya-līlā 20.397
nityānandera vihāra
los pasatiempos del Señor Nityānanda Prabhu — CC Antya-līlā 6.100
saṅgama-vihāra
estar con Kṛṣṇa y disfrutar con Él. — CC Madhya-līlā 8.218
vihāra-sthāna
parques de recreo — Śrīmad-bhāgavatam 3.23.21
sva-vihāra-tantram
la red de actividades para el propio placer — Śrīmad-bhāgavatam 3.5.48
udyāna-vihāra
los pasatiempos en el jardín — CC Antya-līlā 15.95
vṛndāvana-vihāra-varṇana
el relato de Su recorrido por el bosque de Vṛndāvana. — CC Madhya-līlā 25.256
vihāra
al descansar — Bg. 11.41-42
los parques de recreo — Śrīmad-bhāgavatam 3.23.39
pasatiempos — Śrīmad-bhāgavatam 5.1.38, CC Ādi-līlā 4.27-28, CC Ādi-līlā 6.39, CC Ādi-līlā 17.306
con sus pasatiempos — Śrīmad-bhāgavatam 5.2.6
de disfrute con una familia — Śrīmad-bhāgavatam 5.13.12
en el disfrute sexual — Śrīmad-bhāgavatam 7.6.17-18
las casas de recreo — Śrīmad-bhāgavatam 9.10.17
de placer — CC Ādi-līlā 2.2
manifestaciones — CC Ādi-līlā 2.60
pasatiempos. — CC Ādi-līlā 3.5, CC Ādi-līlā 3.6
pasatiempo — CC Ādi-līlā 7.18-19
las actividades — CC Madhya-līlā 4.5
the activities — CC Madhya-līlā 4.5
los pasatiempos. — CC Madhya-līlā 8.228
disfrute — CC Madhya-līlā 14.117-118
mientras disfrutábamos — CC Madhya-līlā 19.199-200
disfrute bienaventurado — CC Madhya-līlā 21.108
pasatiempos — CC Antya-līlā 17.26
yat-vihāra
para el disfrute de la esposa — Śrīmad-bhāgavatam 5.14.28
vihāra-yogaḥ
ocupación en los pasatiempos de la creación material, el mantenimiento y la aniquilación — Śrīmad-bhāgavatam 6.9.34
yāvat vihāra-ādikam
exactamente con los mismos gustos y diversiones — Śrīmad-bhāgavatam 10.13.19
vṛndāvana-vihāra
los pasatiempos de Vṛndāvana — CC Madhya-līlā 14.96