Skip to main content

Word for Word Index

anātha-vat
como si no tuviese quien la protegiera. — Śrīmad-bhāgavatam 8.16.1
ati-guṇa-vat
preparado con gran opulencia y con toda clase de sabores — Śrīmad-bhāgavatam 8.16.51-52
daṇḍa-vat
cayendo como un bastón — Śrīmad-bhāgavatam 8.17.5
ghaṇṭā-vat
con campanillas — Śrīmad-bhāgavatam 8.11.30
havya-vāṭ
un fuego sagrado. — Śrīmad-bhāgavatam 8.15.8-9
kīcaka-veṇu-vetra-vat
con plantas y enredaderas de distintos nombres — Śrīmad-bhāgavatam 8.2.20
kṛpaṇa-vat
como un hombre pobre — Śrīmad-bhāgavatam 8.15.1-2
kṛta-kṛtya-vat
considerando que había logrado un gran triunfo. — Śrīmad-bhāgavatam 8.17.21
kṛtānta-vat
como la personificación de la muerte — Śrīmad-bhāgavatam 8.19.8
naṭa-vat
como un engañador o bribón — Śrīmad-bhāgavatam 8.11.4
pūrva-vat
como antes — Śrīmad-bhāgavatam 3.9.22, Śrīmad-bhāgavatam 5.10.6, Śrīmad-bhāgavatam 6.5.34, Śrīmad-bhāgavatam 8.22.14, Śrīmad-bhāgavatam 10.3.52, Śrīmad-bhāgavatam 10.4.1, CC Madhya-līlā 14.245
como antes se recomendó — Śrīmad-bhāgavatam 8.16.46
rūpa-vat
bien adornadas — Śrīmad-bhāgavatam 8.15.17
vat
como — Śrīmad-bhāgavatam 4.9.20-21, Śrīmad-bhāgavatam 4.22.39, Śrīmad-bhāgavatam 4.29.54, Śrīmad-bhāgavatam 4.29.54, Śrīmad-bhāgavatam 4.29.54, Śrīmad-bhāgavatam 5.5.29, Śrīmad-bhāgavatam 6.17.30, Śrīmad-bhāgavatam 7.15.63, Śrīmad-bhāgavatam 8.6.20, CC Madhya-līlā 22.163, CC Madhya-līlā 22.163