Skip to main content

Word for Word Index

nārāyaṇa
Śrī Nārāyaṇa. — CC Ādi-līlā 6.16, CC Ādi-līlā 6.32
la Suprema Personalidad de Dios — CC Ādi-līlā 7.70, CC Ādi-līlā 7.148, CC Ādi-līlā 14.89, CC Ādi-līlā 17.287
la Suprema Personalidad de Dios. — CC Ādi-līlā 7.103
Śrī Nārāyaṇa — CC Ādi-līlā 17.215
el Señor Supremo, Nārāyaṇa — CC Ādi-līlā 17.270
¡oh, Supremo Señor! — CC Madhya-līlā 3.165
el Señor Supremo. — CC Madhya-līlā 8.264
el Señor Nārāyaṇa. — CC Madhya-līlā 9.147
la Deidad del Señor Nārāyaṇa — CC Madhya-līlā 9.166
el santo nombre del Señor Nārāyaṇa — CC Madhya-līlā 11.6
y también Nārāyaṇa. — CC Madhya-līlā 11.89
encarnación de Nārāyaṇa — CC Madhya-līlā 18.18
de la Suprema Personalidad de Dios — CC Madhya-līlā 19.150
Nārāyaṇa — CC Madhya-līlā 20.195
Nārāyaṇa. — CC Madhya-līlā 20.198
el Señor Nārāyaṇa — CC Madhya-līlā 20.227
incluyendo al Señor Nārāyaṇa — CC Madhya-līlā 20.242
el santo nombre de Nārāyaṇa — CC Antya-līlā 3.57
nārāyaṇa-paraḥ
tan solo para conocer a Nārāyaṇa — Śrīmad-bhāgavatam 2.5.16
el Señor Śiva, el gran devoto de Nārāyaṇa — Śrīmad-bhāgavatam 4.24.32
un gran devoto del Señor Nārāyaṇa, la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 8.24.10
nārāyaṇa-param
tan solo con una intención de alcanzar a Nārāyaṇa — Śrīmad-bhāgavatam 2.5.16
tan solo para tener un vistazo de Nārāyaṇa — Śrīmad-bhāgavatam 2.5.16
perfectamente concentrado en el Señor Nārāyaṇa — Śrīmad-bhāgavatam 6.8.4-6
nārāyaṇa-parā
el sendero de la salvación termina al entrar en el reino de Nārāyaṇa — Śrīmad-bhāgavatam 2.5.16
nārāyaṇa-pāda-paṅkaja
de los pies de loto del Señor Nārāyaṇa — Śrīmad-bhāgavatam 5.19.22
nārāyaṇa-parāyaṇāḥ
aquellos que han emprendido la senda de Nārāyaṇa, el servicio devocional, considerándola su vida y su alma. — Śrīmad-bhāgavatam 6.1.17
devotos de la Suprema Personalidad de Dios, Nārāyaṇa. — Śrīmad-bhāgavatam 9.21.18
nārāyaṇa-parāṅmukham
un no devoto — Śrīmad-bhāgavatam 6.1.18
nārāyaṇa-āhvaye
cuyo nombre era Nārāyaṇa. — Śrīmad-bhāgavatam 6.1.27
nārāyaṇa-āhvayam
llamado Nārāyaṇa — Śrīmad-bhāgavatam 6.1.28-29
nārāyaṇa-saraḥ
el lago llamado Nārāyaṇa-saras — Śrīmad-bhāgavatam 6.5.3
el lago sagrado llamado Nārāyaṇa-saras — Śrīmad-bhāgavatam 6.5.25
nārāyaṇa-ātmakam
que consistía en la misericordia de Nārāyaṇa — Śrīmad-bhāgavatam 6.8.1-2
vinculada a Nārāyaṇa — Śrīmad-bhāgavatam 6.8.35
nārāyaṇa-ākhyam
llamada Nārāyaṇa-kavacaŚrīmad-bhāgavatam 6.8.3
nārāyaṇa-parāyaṇaḥ
la persona que ha llegado a la conclusión de que Nārāyaṇa es el Supremo — Śrīmad-bhāgavatam 6.14.5
llegar a depender absolutamente de Nārāyaṇa y volverse Su devoto. — Śrīmad-bhāgavatam 7.13.3
nārāyaṇa-parāḥ
devotos puros, sin otro interés que el servicio de Nārāyaṇa — Śrīmad-bhāgavatam 6.17.28
aquellos que están siempre consagrados a la Suprema Personalidad de Dios, Nārāyaṇa — Śrīmad-bhāgavatam 7.11.4