Skip to main content

Synonyma

avadhūta
zavržený druhými — Śrīmad-bhāgavatam 1.19.25
jménem Avadhūta — Śrīmad-bhāgavatam 4.25.48
zanedbané — Śrīmad-bhāgavatam 5.5.31
ó vládce všech mystických sil — Śrīmad-bhāgavatam 5.12.1
potulný mnich — Śrī caitanya-caritāmṛta Ādi 5.161
zneklidněné a očištěné. — Śrī caitanya-caritāmṛta Madhya 21.18
velký oddaný a potulný mnich — Śrī caitanya-caritāmṛta Antya 3.149
paramahaṁsaŚrī caitanya-caritāmṛta Antya 7.20
Nityānanda Prabhu — Śrī caitanya-caritāmṛta Antya 12.78
avadhūta-veṣaḥ
oblečený jako žebravý mnich — Śrīmad-bhāgavatam 3.1.19
vypadal jako avadhūta (který se nezajímá o hmotný svět) — Śrīmad-bhāgavatam 5.5.29
avadhūta-sevitāḥ
dosažené seberealizovanými dušemi. — Śrīmad-bhāgavatam 4.4.21
avadhūta-veṣa-bhāṣā-caritaiḥ
oděvem, vyjadřováním a znaky avadhūtyŚrīmad-bhāgavatam 5.6.6
avadhūta-liṅgāḥ
kteří zůstávají skrytí pod různými tělesnými převleky — Śrīmad-bhāgavatam 5.13.23
nityānanda avadhūta
potulný mnich Pán Nityānanda — Śrī caitanya-caritāmṛta Ādi 6.48
avadhūta-indoḥ
Śrī Nityānandy — Śrī caitanya-caritāmṛta Ādi 11.4
avadhūta paramānanda
Avadhūta Paramānanda. — Śrī caitanya-caritāmṛta Ādi 11.49
bhraṣṭa avadhūta
zavržený paramahaṁsaŚrī caitanya-caritāmṛta Madhya 3.85
avadhūta-gosāñi
Nityānanda Prabhu — Śrī caitanya-caritāmṛta Madhya 16.39
avadhūta-ākṛtiḥ
oblečení žebravého mnicha — Śrī caitanya-caritāmṛta Madhya 24.348
avadhūta-candra
měsíci mezi žebravými mnichy — Śrī caitanya-caritāmṛta Antya 8.3