Skip to main content

STIH 29

TEXT 29

Tekst

Tekst

yathā pradīptaṁ jvalanaṁ pataṅgā
viśanti nāśāya samṛddha-vegāḥ
tathaiva nāśāya viśanti lokās
tavāpi vaktrāṇi samṛddha-vegāḥ
yathā pradīptaṁ jvalanaṁ pataṅgā
viśanti nāśāya samṛddha-vegāḥ
tathaiva nāśāya viśanti lokās
tavāpi vaktrāṇi samṛddha-vegāḥ

Synonyms

Synonyms

yathā – kao što; pradīptam – plamteću; jvalanam – vatru; pataṅgāḥ – noćni leptiri; viśanti – ulaze u; nāśāya – da bi bili uništeni; samṛddha – punom; vegāḥ – brzinom; tathā eva – slično tome; nāśāya – da bi bili uništeni; viśanti – ulaze u; lokāḥ – svi ljudi; tava – Tvoja; api – također; vaktrāṇi – usta; samṛddha-vegāḥ – punom brzinom.

yathā — ligesom; pradīptam — flammende; jvalanam — et bål; pataṅgāḥ — møl; viśanti — flyver ind i; nāśāya — mod deres udslettelse; samṛddha — med fuld; vegāḥ — fart; tathā eva — på lignende måde; nāśāya — mod deres udslettelse; viśanti — falder ind i; lokāḥ — alle mennesker; tava — Dine; api — også; vaktrāṇi — munde; samṛddha-vegāḥ — med fuld fart.

Translation

Translation

Vidim kako svi ljudi punom brzinom srljaju u Tvoja usta, kao što noćni leptiri ulaze u plamteću vatru da bi u njoj našli smrt.

Jeg ser alle mennesker styrte med fuld fart ind i Dine munde ligesom møl, der farer mod deres udslettelse i et flammende bål.