Skip to main content

Word for Word Index

kīrtanera dhvani
la vibración del saṅkīrtanaCC Madhya-līlā 11.217
la vibración del saṅkīrtanaCC Madhya-līlā 13.50
kare hari-dhvani
cantando el santo nombre de Hari — CC Madhya-līlā 12.111
pronuncian el santo nombre de Hari. — CC Antya-līlā 15.91
ratha-dhvani
el ruido de las cuadrigas — CC Madhya-līlā 13.128
jaya jaya-dhvani
el sonido de: «¡Toda gloria!, ¡toda gloria!» — CC Madhya-līlā 14.57
ucca-dhvani
un fuerte sonido — CC Madhya-līlā 17.45
kari’ hari-dhvani
pronunciando el sonido trascendental «Hari». — CC Madhya-līlā 17.189
prabhu-kaṇṭha-dhvani
la musical voz de Śrī Caitanya Mahāprabhu — CC Madhya-līlā 17.197
kṛṣṇa-dhvani
pronunciar el sonido «Hare Kṛṣṇa» — CC Madhya-līlā 17.206
prati-dhvani
vibración de respuesta. — CC Madhya-līlā 17.206
eco — CC Antya-līlā 3.70
uṭhe dhvani
surgió un sonido — CC Madhya-līlā 21.72
veṇu-dhvani śuni’
al escuchar la vibración de la flauta — CC Madhya-līlā 21.108
vaṁśī-dhvani
la vibración de la flauta — CC Madhya-līlā 21.113
dhvani-rūpe
la forma de vibración sonora — CC Madhya-līlā 21.140
se dhvani
esa vibración — CC Madhya-līlā 21.141
dhvani haila
llegó la noticia — CC Madhya-līlā 24.266
maṅgala-dhvani
un auspicioso sonido — CC Madhya-līlā 25.65
un sonido auspicioso — CC Antya-līlā 14.102
hari-dhvani śuni’
tras escuchar el canto del mahā-mantra Hare Kṛṣṇa — CC Madhya-līlā 25.66
hari-dhvani kari
cantando en voz alta el mahā-mantra Hare Kṛṣṇa. — CC Madhya-līlā 25.164
muralī-dhvani
el sonido de la flauta — CC Antya-līlā 19.42
kaṇṭha-dhvani-ukti
las expresiones vocales — CC Antya-līlā 17.26
veṇu-dhvani
el sonido de la flauta — CC Antya-līlā 17.35
kaṅkaṇa-dhvani
el sonido de las ajorcas — CC Antya-līlā 17.43
kala-dhvani
el sonido bajo — CC Antya-līlā 15.67
el dulce sonido — CC Antya-līlā 17.46