Skip to main content

Texts 31-32

Texts 31-32

Texto

Text

mahābhiṣeka-vidhinā
sarvopaskara-sampadā
abhiṣicyāmbarākalpair
gandha-mālyārhaṇādibhiḥ
mahābhiṣeka-vidhinā
sarvopaskara-sampadā
abhiṣicyāmbarākalpair
gandha-mālyārhaṇādibhiḥ
tad-gatāntara-bhāvena
pūjayām āsa keśavam
brāhmaṇāṁś ca mahā-bhāgān
siddhārthān api bhaktitaḥ
tad-gatāntara-bhāvena
pūjayām āsa keśavam
brāhmaṇāṁś ca mahā-bhāgān
siddhārthān api bhaktitaḥ

Palabra por palabra

Synonyms

mahā-abhiṣeka-vidhinā — con los principios regulativos del baño de la Deidad; sarva-upaskara-sampadā — con todos los artículos de adoración de la Deidad; abhiṣicya — después de bañar; ambara-ākalpaiḥ — con hermosos vestidos y alhajas; gandha-mālya — con collares de flores fragantes; arhaṇa-ādibhiḥ — y con otros artículos para adorar a la Deidad; tat-gata-antara-bhāvena — con la mente plena de servicio devocional; pūjayām āsa — adoró; keśavam — a Kṛṣṇa; brāhmaṇān ca — y a los brāhmaṇas; mahā-bhāgān — que eran muy afortunados; siddha-arthān — satisfechos en sí mismos, sin esperar adoración alguna; api — incluso; bhaktitaḥ — con gran devoción.

mahā-abhiṣeka-vidhinā — by the regulative principles for bathing the Deity; sarva-upaskara-sampadā — by all the paraphernalia for worshiping the Deity; abhiṣicya — after bathing; ambara-ākalpaiḥ — with nice clothing and ornaments; gandha-mālya — with fragrant flower garlands; arhaṇa-ādibhiḥ — and with other paraphernalia to worship the Deity; tat-gata-antara-bhāvena — his mind saturated with devotional service; pūjayām āsa — he worshiped; keśavam — unto Kṛṣṇa; brāhmaṇān ca — and the brāhmaṇas; mahā-bhāgān — who were greatly fortunate; siddha-arthān — self-satisfied, without waiting for any worship; api — even; bhaktitaḥ — with great devotion.

Traducción

Translation

Siguiendo los principios regulativos de mahābhiṣeka, Mahārāja Ambarīṣa celebró la ceremonia de baño de la Deidad del Señor Kṛṣṇa con todos los útiles necesarios; después, vistió a la Deidad con hermosos vestidos, adornos, collares de flores fragantes y otros artículos con que se adora al Señor. Con atención y devoción, adoró a Kṛṣṇa y a todos los brāhmaṇas, que eran muy afortunados y estaban libres de deseos materiales.

Following the regulative principles of mahābhiṣeka, Mahārāja Ambarīṣa performed the bathing ceremony for the Deity of Lord Kṛṣṇa with all paraphernalia, and then he dressed the Deity with fine clothing, ornaments, fragrant flower garlands and other paraphernalia for worship of the Lord. With attention and devotion, he worshiped Kṛṣṇa and all the greatly fortunate brāhmaṇas who were free from material desires.