Skip to main content

Word for Word Index

ahaḥ-rātra-ādibhiḥ
debidas a los días y las noches — Śrīmad-bhāgavatam 5.24.11
strī-śūdra-ādibhiḥ api
incluso por las mujeres, los śūdras, etc. — Śrīmad-bhāgavatam 1.4.28-29
arhaṇa-ādibhiḥ
ofrecer adoración, etc. — Śrīmad-bhāgavatam 6.14.15
y por adorar. — Śrīmad-bhāgavatam 7.7.30-31
y con otros artículos para adorar a la Deidad — Śrīmad-bhāgavatam 9.4.31-32
vasiṣṭha-asita-gautama-ādibhiḥ
por brāhmaṇas como Vasiṣṭha, Asita y Gautama — Śrīmad-bhāgavatam 9.4.22
mantra-auṣadha-ādibhiḥ
con cánticos místicos o la influencia de hierbas y drogas — Śrīmad-bhāgavatam 8.21.22
vastra-ākalpa-añjana-ādibhiḥ
con las ropas más adecuadas, alhajas, cosmético negro, etc. — Śrīmad-bhāgavatam 10.5.9
aśana-ādibhiḥ
y por darles de comer suntuosamente — Śrīmad-bhāgavatam 10.13.23
uddāma-kāñcī-aṅgada-kaṅkaṇa-ādibhiḥ
con un brillante cinturón, brazaletes, pulseras, etc. — Śrīmad-bhāgavatam 10.3.9-10
bhallātaka-ādibhiḥ
bhallātaka y otros árboles — Śrīmad-bhāgavatam 8.2.14-19
go-puccha-bhramaṇa-ādibhiḥ
pasando en torno a Él la cola de una vaca. — Śrīmad-bhāgavatam 10.6.19
brahma-ādibhiḥ
por el Señor Brahmā y otros semidioses — Śrīmad-bhāgavatam 7.10.69
buddhi-ādibhiḥ
mediante la inteligencia — Śrīmad-bhāgavatam 2.2.35
cakravāka-ādibhiḥ
con aves conocidas con el nombre de cakravākas y otras — Śrīmad-bhāgavatam 5.17.13
deha-ādibhiḥ
con el cuerpo, la mente, el ego y la inteligencia — Śrīmad-bhāgavatam 7.13.30
deva-ādibhiḥ
por otros semidioses — Śrīmad-bhāgavatam 7.10.25
dhana-ādibhiḥ
tales como riqueza, honor, hijos, tierra y casa. — Śrīmad-bhāgavatam 1.13.20
dharma-jñāna-ādibhiḥ saha
junto con los principios religiosos, el conocimiento trascendental, etc. — CC Madhya-līlā 24.321
dvaipāyana-ādibhiḥ
por los ṛṣis tales como Vedavyāsa — Śrīmad-bhāgavatam 1.8.7
dāna-ādibhiḥ
con la práctica de obras de caridad, etc. — Śrīmad-bhāgavatam 5.19.22
dṛśi-ādibhiḥ
mediante la investigación filosófica y otros procesos — Śrīmad-bhāgavatam 3.32.26
gadā-ādibhiḥ
y con una maza y otros símbolos — Śrīmad-bhāgavatam 5.3.3
por la maza y otros símbolos — Śrīmad-bhāgavatam 5.7.7
grahaṇa-ādibhiḥ
que comienza con el canto. — Śrīmad-bhāgavatam 6.3.22
vayaḥ-śīla-guṇa-ādibhiḥ
en edad, carácter, buenas cualidades, etc. — Śrīmad-bhāgavatam 3.22.9
indra-upendra-ādibhiḥ
con Indra, Upendra y los demás — Śrīmad-bhāgavatam 4.2.18
padma-ja-ādibhiḥ
el Señor Brahmā y otros — Śrīmad-bhāgavatam 7.15.77
jala-krīḍā-ādibhiḥ
como juegos acuáticos — Śrīmad-bhāgavatam 5.17.13
kara-ādibhiḥ
por recaudar impuestos sobre la renta, derechos de aduana, multas y sanciones, etc. — Śrīmad-bhāgavatam 7.11.14
kaṅka-vaṭa-ādibhiḥ
por aves como las garzas y los buitres — Śrīmad-bhāgavatam 5.26.32
kaṅkaṇa-ādibhiḥ
también con ajorcas — Śrīmad-bhāgavatam 2.2.11
kaṭi-ādibhiḥ
descendiendo desde la cintura — Śrīmad-bhāgavatam 2.5.36
kāma-ādibhiḥ
por diversos deseos de disfrute — Śrīmad-bhāgavatam 7.15.35
kāvya-ādibhiḥ
con Śukrācārya y otros — Śrīmad-bhāgavatam 7.10.33
kīrtana-ādibhiḥ
por cantar, escuchar, etc. — Śrīmad-bhāgavatam 6.2.38
kūrpa-ādibhiḥ
por guijarros y demás — CC Ādi-līlā 4.173
por los diminutos guijarros — CC Madhya-līlā 8.219
con guijarros, etc. — CC Madhya-līlā 18.65
con guijarros, etc. — CC Antya-līlā 7.40