Skip to main content

Word for Word Index

ananya-bhāvena
sin desviarse del pensamiento — Śrīmad-bhāgavatam 3.5.19
con visión ecuánime — Śrīmad-bhāgavatam 3.28.42
con devoción — Śrīmad-bhāgavatam 6.18.35
ananyena bhāvena
sin desviar la mente — Śrīmad-bhāgavatam 3.25.22
anartha-antara-bhāvena
Él mismo en la posición de Viṣṇu — Śrīmad-bhāgavatam 5.6.6
tat-gata-antara-bhāvena
con la mente plena de servicio devocional — Śrīmad-bhāgavatam 9.4.31-32
bhakti-bhāvena
mediante servicio devocional — Śrīmad-bhāgavatam 3.24.45
parama-bhakti-bhāvena
con gran éxtasis en el servicio amoroso del Señor — Śrīmad-bhāgavatam 5.19.10
ekānta-bhakti-bhāvena
debido a sus prácticas de servicio devocional puro — Śrīmad-bhāgavatam 9.4.28
sarva-bhāvena
en todos los aspectos — Bg. 15.19, Bg. 18.62
con éxtasis de amor — Śrīmad-bhāgavatam 3.32.22
en todo aspecto, en distintas modalidades de servicio devocional — Śrīmad-bhāgavatam 7.9.54
en todo aspecto — Śrīmad-bhāgavatam 8.23.15
bhāvena
mediante amor trascendental — Śrīmad-bhāgavatam 2.7.19
el asunto de la creación y la destrucción — Śrīmad-bhāgavatam 2.10.44
aspectos — Śrīmad-bhāgavatam 2.10.44
con devoción — Śrīmad-bhāgavatam 3.15.6, Śrīmad-bhāgavatam 3.27.6
por medio del servicio devocional — Śrīmad-bhāgavatam 3.32.11
en sentimiento — Śrīmad-bhāgavatam 4.7.12
en el nivel más elevado de éxtasis — Śrīmad-bhāgavatam 4.8.61
con meditación — Śrīmad-bhāgavatam 4.11.11
con las características del amor — Śrīmad-bhāgavatam 5.5.35
con la intención — Śrīmad-bhāgavatam 6.18.27-28
con servicio devocional — Śrīmad-bhāgavatam 9.7.25-26
mediante el servicio devocional — Śrīmad-bhāgavatam 9.9.47
piensa — CC Madhya-līlā 1.78
piensan — CC Antya-līlā 15.42
śuddha-bhāvena
pura — Śrīmad-bhāgavatam 3.28.19
por la buena conducta — Śrīmad-bhāgavatam 6.18.77
con una mentalidad pura — Śrīmad-bhāgavatam 8.16.59
ātma-bhāvena
pensando que todas ellas son una — Śrīmad-bhāgavatam 4.12.5
como la Superalma — Śrīmad-bhāgavatam 9.9.29
eka-bhāvena
aceptar que es cualitativamente uno — Śrīmad-bhāgavatam 4.31.18
viśuddha-bhāvena
con una mente pura y libre de contaminación — Śrīmad-bhāgavatam 5.3.2
mugdha-bhāvena
por la actitud juguetona del ciervo — Śrīmad-bhāgavatam 5.8.13
como si no tuviese conocimiento — Śrīmad-bhāgavatam 9.3.4
sva-bhāvena
por la tendencia natural — Śrīmad-bhāgavatam 6.1.54
īdṛk-bhāvena
de esa manera — Śrīmad-bhāgavatam 6.18.36
vaira-bhāvena
por considerar enemigo — Śrīmad-bhāgavatam 7.10.35
hari-bhāvena
considerando mentalmente que es igual a Hari, la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 7.11.29