Skip to main content

Word for Word Index

sarva-abhigamaḥ
se entrega a la vida sexual indiscriminadamente, tanto con seres humanos como con animales — Śrīmad-bhāgavatam 5.26.21
sarva-abhīṣṭa
todo anhelo — CC Ādi-līlā 9.3
sarva-adbhuta
maravilloso en todos los aspectos — CC Ādi-līlā 5.47
sarva-adbhuta-camatkāra
que causan asombro a todos — CC Madhya-līlā 23.82-83
sarva-adhika
lo más elevado de todo — CC Antya-līlā 7.24
sarva-adhikā
sobre todo. — CC Ādi-līlā 4.214
sarva-vidyā-adhipataye
el receptáculo de todo conocimiento — Śrīmad-bhāgavatam 8.16.32
sarva-bhūta-adhivāsāya
presente en todas partes (en el corazón de cada entidad viviente así como también en el átomo) — Śrīmad-bhāgavatam 9.19.29
sarva-sura-adhyakṣaḥ
el líder de todos los semidioses — Śrīmad-bhāgavatam 10.4.42
sarva-aiśvarya-maya
lleno de toda opulencia. — CC Ādi-līlā 17.108
pleno en toda opulencia — CC Madhya-līlā 11.135-136
sarva-aiśvarya-paripūrṇa
pleno con toda opulencia — CC Madhya-līlā 6.140
sarva-aiśvarya
todas las opulencias — CC Madhya-līlā 8.136
sarva-aiśvarya-pūrṇa
pleno de toda opulencia — CC Madhya-līlā 18.190, CC Madhya-līlā 20.155
sarva-aiśvarya-prakāśe
manifestación de Su opulencia plena — CC Madhya-līlā 20.398
sarva-akṣa
de todos los sentidos materiales — Śrīmad-bhāgavatam 4.30.22
sarva-amara-gaṇaiḥ
acompañado por todos los semidioses — Śrīmad-bhāgavatam 8.6.3-7
sarva-anartha-nāśa
la destrucción de todas las cosas indeseables — CC Antya-līlā 20.11
sarva-anubandhanaḥ
el cautiverio material en todas sus formas. — Śrīmad-bhāgavatam 6.2.39
sarva-anugān
todos ellos seguidores de Rāvaṇa — Śrīmad-bhāgavatam 9.10.18
kare sarva-anusandhāna
reúne toda la información de. — CC Antya-līlā 8.42
sarva-anusyūtam
que ha entrado en todo — Śrīmad-bhāgavatam 3.27.11
sarva artha
todas las potencias — CC Antya-līlā 9.44
sarva-artha
incluyendo todas las secuencias — Śrīmad-bhāgavatam 1.5.3
cuatro tipos de logros — Śrīmad-bhāgavatam 4.22.33
sarva-artha-vadhaḥ
matar todas las oportunidades de beneficiarse — Śrīmad-bhāgavatam 9.9.28
sarva-arthaḥ
el objetivo de la vida — CC Madhya-līlā 20.106
el objetivo de la vida — CC Madhya-līlā 24.170
sarva-veda-arthaḥ
el significado de los VedasCC Madhya-līlā 20.147-148
sarva-sva-arthaḥ
todos los intereses de la vida — CC Madhya-līlā 20.347
sarva-arthān
todas las cosas — Bg. 18.32
sarva-arthāḥ
aquello que incluye todo lo que vale la pena — Śrīmad-bhāgavatam 1.15.46
todos los fines deseados — Śrīmad-bhāgavatam 8.6.24
parisamāpta-sarva-arthāḥ
aquellos que han puesto fin a todo tipo de deseos materiales. — Śrīmad-bhāgavatam 5.6.17
sarva-astra-ghātin
¡oh, destructor de todas las armas! — Śrīmad-bhāgavatam 9.5.4
sarva-asura-camūpatiḥ
el señor de todos los jefes de los demonios — Śrīmad-bhāgavatam 8.23.11-12
sarva-atiratha-jit
un gran luchador que podía vencer a los atirathasŚrīmad-bhāgavatam 9.22.33
sarva-atiśayayā
ampliamente opulenta en todos los aspectos — Śrīmad-bhāgavatam 3.16.32
sarva-avataṁsa
la fuente de toda encarnación. — CC Ādi-līlā 5.107, CC Ādi-līlā 5.116
sarva-deva-avataṁsa
el ornamento de todos los semidioses. — CC Ādi-līlā 6.79