Skip to main content

Word for Word Index

gata-alīkam
sin duplicidad — Śrīmad-bhāgavatam 6.12.18
tat-gata-antara-bhāvena
con la mente plena de servicio devocional — Śrīmad-bhāgavatam 9.4.31-32
gata-sva-artham
sin ser bien utilizado — Śrīmad-bhāgavatam 1.13.26
gata-asoḥ tasya
después de que murió — Śrīmad-bhāgavatam 4.13.19-20
gata-asum
sin vida — Śrīmad-bhāgavatam 1.18.30
gata-bhīḥ
libre de temor — Śrīmad-bhāgavatam 6.2.22
todos sus temores desaparecieron — Śrīmad-bhāgavatam 10.3.12
tat-gata-cetasām
sintiéndose atraídas por él. — Śrīmad-bhāgavatam 9.6.44
divam gatā
ha ido a los planetas celestiales. — Śrīmad-bhāgavatam 10.5.29
gata
perdida — Bg. 2.11
eliminadas — Bg. 18.73
mitigué — Śrīmad-bhāgavatam 1.6.14
dejando de lado — Śrīmad-bhāgavatam 1.9.37
con negligencia — Śrīmad-bhāgavatam 3.33.29
ha terminado — Śrīmad-bhāgavatam 4.9.34
sin — Śrīmad-bhāgavatam 4.14.28
teniendo — Śrīmad-bhāgavatam 7.5.12
gata-saṅgasya
de aquel que está desapegado de las modalidades de la naturaleza material — Bg. 4.23
gata-āgatam
muerte y nacimiento — Bg. 9.21
mat-gata-prāṇāḥ
con la vida consagrada a Mí — Bg. 10.9
gata-vyathaḥ
libre de toda aflicción — Bg. 12.16
sin sentirse triste — Śrīmad-bhāgavatam 3.1.16
liberado de su responsabilidad — Śrīmad-bhāgavatam 3.22.24
logrando también yo la paz. — Śrīmad-bhāgavatam 7.2.7-8
liberado de toda aflicción material — CC Madhya-līlā 23.109
gata-rasam
desabrida — Bg. 17.10
gata-spṛhaḥ
completamente liberado de todos los deseos materiales — Śrīmad-bhāgavatam 1.6.26
gata-pūrvām
la senda aceptada por sus antepasados — Śrīmad-bhāgavatam 1.15.44
gata-sādhvasaḥ
sin ningún temor a la muerte — Śrīmad-bhāgavatam 2.1.15
sin temor de los demonios. — Śrīmad-bhāgavatam 8.23.25
gata-klamāḥ
sin dificultad — Śrīmad-bhāgavatam 2.4.16
gata-vyalīkaiḥ
por aquellos que están por encima de todas las pretensiones — Śrīmad-bhāgavatam 2.4.19
gata-sammohaḥ
liberándose de la errónea concepción — Śrīmad-bhāgavatam 2.9.3
gata-śrīḥ
desprovisto de todo lo auspicioso — Śrīmad-bhāgavatam 3.1.13
gata-vismayaḥ
sin lugar a dudas — Śrīmad-bhāgavatam 3.1.42
saliendo de su asombro. — Śrīmad-bhāgavatam 6.12.18
gata-śrīṣu
ido con buena fortuna — Śrīmad-bhāgavatam 3.2.7
gata-smayaḥ
sin vacilación. — Śrīmad-bhāgavatam 3.7.8
sin orgullo. — Śrīmad-bhāgavatam 4.21.5
gata-matsaraiḥ
por aquellos que están más allá del límite de la envidia. — Śrīmad-bhāgavatam 3.13.10