Skip to main content

Text 27

Sloka 27

Texto

Verš

sapta sva-sāras tat-patnyo
mātulānyaḥ sahātmajāḥ
āsate sasnuṣāḥ kṣemaṁ
devakī-pramukhāḥ svayam
sapta sva-sāras tat-patnyo
mātulānyaḥ sahātmajāḥ
āsate sasnuṣāḥ kṣemaṁ
devakī-pramukhāḥ svayam

Palabra por palabra

Synonyma

sapta — siete; sva-sāraḥ — sus hermanas; tat-patnyaḥ — sus esposas; mātulānyaḥ — tías maternas; saha — junto con; ātma-jāḥ — hijos y nietos; āsate — están todos; sasnuṣāḥ — con sus nueras; kṣemam — felicidad; devakī — Devakī; pramukhāḥ — encabezadas por; svayam — personalmente.

sapta — sedm; sva-sāraḥ — vlastní sestry; tat-patnyaḥ — jeho manželky; mātulānyaḥ — tety z matčiny strany; saha — spolu s; ātma-jāḥ — synové a vnuci; āsate — jsou všichni; sasnuṣāḥ — s jejich snachami; kṣemam — štěstí; devakī — Devakī; pramukhāḥ — vedené; svayam — osobně.

Traducción

Překlad

Sus siete esposas, encabezadas por Devakī, son todas hermanas. ¿Están ellas felices, junto con sus hijos y nueras?

Všech jeho sedm manželek vedených Devakī jsou sestry. Jsou všechny šťastné i se svými syny a snachami?