Skip to main content

Word for Word Index

saha adribhiḥ
junto con las colinas y montañas — Śrīmad-bhāgavatam 1.14.15
saha-agnayaḥ
junto con los dioses del fuego — Śrīmad-bhāgavatam 4.2.6
¡oh, dioses del fuego! — Śrīmad-bhāgavatam 4.2.9
saha-agnibhiḥ
con el sacrificio de fuego — Śrīmad-bhāgavatam 8.18.24-25
saha-agrajam
que estaba jugando con Su hermano mayor, Balarāma — Śrīmad-bhāgavatam 10.11.14
saha ambhasā
juntamente con el agua. — Śrīmad-bhāgavatam 3.10.6
andhasā saha
en la comida — Śrīmad-bhāgavatam 9.8.4
anna-saha
con los alimentos — CC Madhya-līlā 9.54
saha anugaiḥ
junto con sus seguidores — Śrīmad-bhāgavatam 4.19.4
saha-anugam
en compañía de grandes almas — Śrīmad-bhāgavatam 4.24.24-25
saha-anugaḥ
junto con su séquito — Śrīmad-bhāgavatam 3.22.26-27
saha-anugāḥ
con sus seguidores — Śrīmad-bhāgavatam 8.11.25
saha-anujaiḥ
con sus hermanos menores — Śrīmad-bhāgavatam 1.10.1
saha-anujam
con sus hermanos menores — Śrīmad-bhāgavatam 1.8.3
saha-anujaḥ
junto con sus hermanos menores — Śrīmad-bhāgavatam 1.13.3-4
saha-gaṇa-raghunātha-anvitam
con Raghunātha dāsa Gosvāmī y sus compañeros íntimos — CC Antya-līlā 2.1
saha asuraiḥ
con su séquito de asuras. — Śrīmad-bhāgavatam 8.23.3
balinā saha
acompañado por Bali Mahārāja — Śrīmad-bhāgavatam 8.23.11-12
saha bandhubhiḥ
en compañía de amigos — Śrīmad-bhāgavatam 9.2.15
mahā-bhakta-gaṇa-saha
entre devotos muy avanzados — CC Madhya-līlā 9.237
bhakta saha
con Sus devotos — CC Antya-līlā 13.71
bhakta-gaṇa-saha
con los demás devotos — CC Antya-līlā 8.71
bhavānyā saha
con su esposa, Bhavānī — Śrīmad-bhāgavatam 5.24.17
bhaṭṭathāri-saha
con los bhaṭṭathārisCC Madhya-līlā 9.226
saha-bālaḥ
con el niño — Śrīmad-bhāgavatam 10.7.28
saha-godhanāḥ ca
con las vacas y terneros — Śrīmad-bhāgavatam 10.8.42
saha-cari
¡oh, Mi querida amiga! — CC Madhya-līlā 1.76
¡oh, Mi querida amiga! — CC Antya-līlā 1.79, CC Antya-līlā 1.114, CC Antya-līlā 1.190
dehena saha
junto con el cuerpo — Śrīmad-bhāgavatam 10.1.38
saha-deva-martyāḥ
con los semidioses y los seres humanos mortales — Śrīmad-bhāgavatam 7.9.49
saha devyā
con Umā — Śrīmad-bhāgavatam 8.12.1-2
saha-devāḥ
¡oh, semidioses! — Śrīmad-bhāgavatam 4.2.9
dharma-jñāna-ādibhiḥ saha
junto con los principios religiosos, el conocimiento trascendental, etc. — CC Madhya-līlā 24.321
saha-dharmam
junto con principios religiosos — Śrīmad-bhāgavatam 3.15.24
saha gopāla-dārakaiḥ
con otros niños de la misma profesión (pastorcillos) — Śrīmad-bhāgavatam 10.11.38
saha-gadaḥ
el portador de la maza — Śrīmad-bhāgavatam 10.6.22-23
gaṇa-saha mahāprabhure
a Śrī Caitanya Mahāprabhu con Sus acompañantes — CC Antya-līlā 7.63
sva-gaṇa-saha
con Sus acompañantes — CC Madhya-līlā 14.115
saha-gaṇa
con compañeras íntimas — CC Antya-līlā 2.1
con acompañantes — CC Antya-līlā 3.1