Skip to main content

Text 27

VERSO 27

Texto

Texto

sapta sva-sāras tat-patnyo
mātulānyaḥ sahātmajāḥ
āsate sasnuṣāḥ kṣemaṁ
devakī-pramukhāḥ svayam
sapta sva-sāras tat-patnyo
mātulānyaḥ sahātmajāḥ
āsate sasnuṣāḥ kṣemaṁ
devakī-pramukhāḥ svayam

Palabra por palabra

Sinônimos

sapta — siete; sva-sāraḥ — sus hermanas; tat-patnyaḥ — sus esposas; mātulānyaḥ — tías maternas; saha — junto con; ātma-jāḥ — hijos y nietos; āsate — están todos; sasnuṣāḥ — con sus nueras; kṣemam — felicidad; devakī — Devakī; pramukhāḥ — encabezadas por; svayam — personalmente.

sapta — sete; sva-sāraḥ — próprias irmãs; tat-patnyaḥ — suas esposas; mātulānyaḥ — tias maternas; saha — juntamente com; ātmajāḥ – filhos e netos; āsate — estão todos; sasnuṣāḥ — com suas noras; kṣemam — felicidade; devakī — Devakī; pramukhāḥ — encabeçadas por; svayam — pessoalmente.

Traducción

Tradução

Sus siete esposas, encabezadas por Devakī, son todas hermanas. ¿Están ellas felices, junto con sus hijos y nueras?

Suas sete esposas, encabeçadas por Devakī, são todas irmãs. Elas e seus filhos e noras estão todos felizes?