Word for Word Index
- tat-anantaram
- depois disso. — Bhagavad-gītā 18.55
- tat-buddhayaḥ
- aqueles cuja inteligência está sempre no Supremo — Bhagavad-gītā 5.17
- tat dhāma
- essa morada — Bhagavad-gītā 15.6
- tat-niṣṭhāḥ
- aqueles cuja fé só se destina ao Supremo — Bhagavad-gītā 5.17
- tat param
- consciência de Kṛṣṇa. — Bhagavad-gītā 5.16
- transcendental — Bhagavad-gītā 11.37
- tat-paraḥ
- muitíssimo apegado a este — Bhagavad-gītā 4.39
- tat-parāyaṇāḥ
- que se refugiaram completamente nEle — Bhagavad-gītā 5.17
- tat-prasādāt
- por Sua graça — Bhagavad-gītā 18.62
- tat-samakṣam
- entre companheiros — Bhagavad-gītā 11.41-42
- tat sarvam
- todos aqueles — Bhagavad-gītā 8.28
- tat-ātmānaḥ
- aqueles cujas mentes estão sempre no Supremo — Bhagavad-gītā 5.17
- tat
- essa — Bhagavad-gītā 1.10, Bhagavad-gītā 6.20-23, Bhagavad-gītā 8.21, Bhagavad-gītā 15.6
- isto — Bhagavad-gītā 1.44, Bhagavad-gītā 9.27
- isso — Bhagavad-gītā 2.7, Bhagavad-gītā 2.57, Bhagavad-gītā 2.57, Bhagavad-gītā 3.21, Bhagavad-gītā 7.1, Bhagavad-gītā 9.26, Bhagavad-gītā 10.39, Bhagavad-gītā 10.39, Bhagavad-gītā 13.4, Bhagavad-gītā 13.13, Bhagavad-gītā 13.13, Bhagavad-gītā 13.16, Bhagavad-gītā 13.17, Bhagavad-gītā 13.18, Bhagavad-gītā 14.7, Bhagavad-gītā 15.12, Bhagavad-gītā 17.17, Bhagavad-gītā 17.18, Bhagavad-gītā 17.19, Bhagavad-gītā 17.20, Bhagavad-gītā 17.21, Bhagavad-gītā 17.22, Bhagavad-gītā 17.23, Bhagavad-gītā 17.25, Bhagavad-gītā 17.28, Bhagavad-gītā 18.5, Bhagavad-gītā 18.22, Bhagavad-gītā 18.23, Bhagavad-gītā 18.24, Bhagavad-gītā 18.25, Bhagavad-gītā 18.37, Bhagavad-gītā 18.37, Bhagavad-gītā 18.38, Bhagavad-gītā 18.38, Bhagavad-gītā 18.39, Bhagavad-gītā 18.40, Bhagavad-gītā 18.45, Bhagavad-gītā 18.77
- aquele — Bhagavad-gītā 2.17
- que — Bhagavad-gītā 2.67, Bhagavad-gītā 5.5, Bhagavad-gītā 13.14
- portanto — Bhagavad-gītā 3.1, Bhagavad-gītā 3.2
- dEle — Bhagavad-gītā 3.9
- e apenas isso — Bhagavad-gītā 3.21
- esse — Bhagavad-gītā 3.21, Bhagavad-gītā 4.16, Bhagavad-gītā 4.38, Bhagavad-gītā 5.1, Bhagavad-gītā 5.16, Bhagavad-gītā 7.23, Bhagavad-gītā 8.1, Bhagavad-gītā 13.3, Bhagavad-gītā 18.20, Bhagavad-gītā 18.21
- este conhecimento de diferentes sacrifícios — Bhagavad-gītā 4.34
- de fato isso — Bhagavad-gītā 7.29
- este — Bhagavad-gītā 8.6, Bhagavad-gītā 13.4
- esta — Bhagavad-gītā 8.11, Bhagavad-gītā 15.3-4
- essa — Bhagavad-gītā 11.4, Bhagavad-gītā 11.45, Bhagavad-gītā 11.49, Śrī īśopaniṣad 16
- por tudo isso — Bhagavad-gītā 11.41-42
- isso. — Bhagavad-gītā 13.16, Bhagavad-gītā 18.60
- isso — Bhagavad-gītā 14.8, Śrī īśopaniṣad 11
- esta. — Bhagavad-gītā 15.5
- por isso — Bhagavad-gītā 17.26-27
- Ele — Śrī īśopaniṣad 4, Śrī īśopaniṣad 5, Śrī īśopaniṣad 5, Śrī īśopaniṣad 5, Śrī īśopaniṣad 5, Śrī īśopaniṣad 5
- este Senhor Supremo — Śrī īśopaniṣad 5
- isto — Śrī īśopaniṣad 10, Śrī īśopaniṣad 14
- sobre este assunto — Śrī īśopaniṣad 13
- essa cobertura — Śrī īśopaniṣad 15
- tat viddhi
- você deve sabê-lo — Bhagavad-gītā 13.27
- tat tat
- todas essas — Bhagavad-gītā 10.41
- tat-vidaḥ
- por aqueles que sabem isto. — Bhagavad-gītā 13.1-2