Skip to main content

Word for Word Index

agra-jāḥ
nacidos antes que tú — Śrīmad-bhāgavatam 2.7.41
asura-ātma-jāḥ
¡oh, hijos de demonios! — Śrīmad-bhāgavatam 7.6.19
¡oh, descendientes de asuras! — Śrīmad-bhāgavatam 7.7.51-52
aṅga-jāḥ
manos asistentes — Śrīmad-bhāgavatam 2.5.15
hijos — Śrīmad-bhāgavatam 5.9.1-2
tat-ātma jāḥ ca
e hijos de él como Priyavrata, Uttānapāda, Devahūti, etc. — Śrīmad-bhāgavatam 2.7.43-45
cākṣuṣa-ātma-jāḥ
los hijos de Cākṣuṣa. — Śrīmad-bhāgavatam 8.5.7
danu-jāḥ
¡oh, hijos de demonios! — Śrīmad-bhāgavatam 7.6.16
deha-jāḥ
hijos. — Śrīmad-bhāgavatam 8.13.30
dvi-jāḥ
los nacidos por segunda vez (especialmente los brāhmaṇas) — Śrīmad-bhāgavatam 7.15.1
¡oh, brāhmaṇas aquí reunidos! — Śrīmad-bhāgavatam 8.5.14
dvija-ātma-jāḥ
los hijos del brāhmaṇaCC Madhya-līlā 8.146
saṁsparśa-jāḥ
mediante el contacto con los sentidos materiales — Bg. 5.22
ātma-jāḥ
hijos y nietos — Śrīmad-bhāgavatam 1.14.27
tus hijas — Śrīmad-bhāgavatam 3.24.15
hijos — Śrīmad-bhāgavatam 6.14.19
hijos. — Śrīmad-bhāgavatam 8.1.19
los hijos — Śrīmad-bhāgavatam 9.22.12-13
karma-jāḥ
generado por diferentes trabajos. — Śrīmad-bhāgavatam 3.7.31
pūrva-jāḥ
nacidos con anterioridad — Śrīmad-bhāgavatam 3.15.12
nacidos antes — Śrīmad-bhāgavatam 7.1.37
sva-pūrva-jāḥ
sus hermanos mayores, que habían ido allí antes. — Śrīmad-bhāgavatam 6.5.25
krodhavaśā-ātma-jāḥ
nacidos de Krodhavaśā — Śrīmad-bhāgavatam 6.6.28
vīrya-jāḥ
nacidos del semen. — Śrīmad-bhāgavatam 8.13.33
manaḥ-śarīra-jāḥ
nacidos, o bien de tu cuerpo, o de tu mente (todos los demonios y semidioses) — Śrīmad-bhāgavatam 8.16.14
loma-vila-jāḥ
crecido de los agujeros del cabello — CC Ādi-līlā 5.71
que crecen de los poros capilares — CC Madhya-līlā 21.41