Skip to main content

Text 27

Text 27

Texto

Text

sapta sva-sāras tat-patnyo
mātulānyaḥ sahātmajāḥ
āsate sasnuṣāḥ kṣemaṁ
devakī-pramukhāḥ svayam
sapta sva-sāras tat-patnyo
mātulānyaḥ sahātmajāḥ
āsate sasnuṣāḥ kṣemaṁ
devakī-pramukhāḥ svayam

Palabra por palabra

Synonyms

sapta — siete; sva-sāraḥ — sus hermanas; tat-patnyaḥ — sus esposas; mātulānyaḥ — tías maternas; saha — junto con; ātma-jāḥ — hijos y nietos; āsate — están todos; sasnuṣāḥ — con sus nueras; kṣemam — felicidad; devakī — Devakī; pramukhāḥ — encabezadas por; svayam — personalmente.

sapta — seven; sva-sāraḥ — own sisters; tat-patnyaḥ — his wives; mātulānyaḥ — maternal aunts; saha — along with; ātma-jāḥ — sons and grandsons; āsate — are all; sasnuṣāḥ — with their daughters-in-law; kṣemam — happiness; devakī — Devakī; pramukhāḥ — headed by; svayam — personally.

Traducción

Translation

Sus siete esposas, encabezadas por Devakī, son todas hermanas. ¿Están ellas felices, junto con sus hijos y nueras?

His seven wives, headed by Devakī, are all sisters. Are they and their sons and daughters-in-law all happy?