Skip to main content

Synonyma

agra-jāḥ
narození před tebou — Śrīmad-bhāgavatam 2.6.13-16, Śrīmad-bhāgavatam 2.7.41
asura-ātma-jāḥ
ó synové démonů — Śrīmad-bhāgavatam 7.6.19
ó potomci asurůŚrīmad-bhāgavatam 7.7.51-52
aṅga-jāḥ
pomocné ruce — Śrīmad-bhāgavatam 2.5.15
synové — Śrīmad-bhāgavatam 5.9.1-2
tat-ātma-jāḥ ca
a jeho děti jako Priyavrata, Uttānapāda, Devahūti atd. — Śrīmad-bhāgavatam 2.7.43-45
cākṣuṣa-ātma-jāḥ
synové Cākṣuṣi. — Śrīmad-bhāgavatam 8.5.7
danu-jāḥ
ó synové démonů — Śrīmad-bhāgavatam 7.6.16
deha-jāḥ
synové. — Śrīmad-bhāgavatam 8.13.30
dvi-jāḥ
dvojzrození (zvláště brāhmaṇové) — Śrīmad-bhāgavatam 7.15.1
ó shromáždění brāhmaṇovéŚrīmad-bhāgavatam 8.5.14
dvija-ātma-jāḥ
brāhmaṇovy syny — Śrī caitanya-caritāmṛta Madhya 8.146
saṁsparśa-jāḥ
stykem s hmotnými smysly — Bg. 5.22
ātma-jāḥ
synové a vnuci — Śrīmad-bhāgavatam 1.14.27
své dcery — Śrīmad-bhāgavatam 3.24.15
synové — Śrīmad-bhāgavatam 6.14.19, Śrīmad-bhāgavatam 9.22.12-13
synové. — Śrīmad-bhāgavatam 8.1.19
karma-jāḥ
vytvořené různými činnostmi. — Śrīmad-bhāgavatam 3.7.31
pūrva-jāḥ
narození dříve — Śrīmad-bhāgavatam 3.15.12
narození před — Śrīmad-bhāgavatam 7.1.37
sva-pūrva-jāḥ
jejich starší bratři, kteří tam odešli před nimi. — Śrīmad-bhāgavatam 6.5.25
krodhavaśā-ātma-jāḥ
narození Krodhavaśe — Śrīmad-bhāgavatam 6.6.28
vīrya-jāḥ
zrozeni ze semene. — Śrīmad-bhāgavatam 8.13.33
manaḥ-śarīra-jāḥ
zrození buď z tvého těla, nebo z tvé mysli (všichni démoni a polobozi) — Śrīmad-bhāgavatam 8.16.14
loma-vila-jāḥ
vzešlí z pórů těla — Śrī caitanya-caritāmṛta Ādi 5.71
pocházející z pórů — Śrī caitanya-caritāmṛta Madhya 20.281
vyšlí z kožních pórů — Śrī caitanya-caritāmṛta Madhya 21.41