Skip to main content

Synonyma

sapta-dvīpa-adhipatayaḥ
vlastníci sedmi ostrovů — Śrīmad-bhāgavatam 8.19.23
sapta-aham
neustále po dobu jednoho týdne — Śrīmad-bhāgavatam 6.16.27
sapta-dvīpa-ambudhi
oceány okolo ostrovů — Śrī caitanya-caritāmṛta Madhya 20.387
sapta-rātra-ante
na konci sedmi nocí — Śrīmad-bhāgavatam 6.16.28
sapta-daśa
sedmnáct — Śrīmad-bhāgavatam 9.15.30
sapta-tāla dekhi'
když těch sedm palem uviděl — Śrī caitanya-caritāmṛta Madhya 9.313
sapta-dhanuḥ
vzdálenost odměřená sedmi luky (téměř třináct metrů) — Śrīmad-bhāgavatam 6.11.11
sapta-dhā
na sedm kusů — Śrīmad-bhāgavatam 6.18.62, Śrīmad-bhāgavatam 6.18.62
na sedm — Śrīmad-bhāgavatam 6.18.72, Śrīmad-bhāgavatam 6.18.72
sapta-dināni
nepřetržitě po sedm dní — Śrīmad-bhāgavatam 2.7.32
sapta-dvīpa-vatīm
tvořenému sedmi ostrovy — Śrīmad-bhāgavatam 3.21.2
skládající se ze sedmi ostrovů — Śrīmad-bhāgavatam 9.6.33-34
sapta-dvīpa
sedm ostrovů — Śrīmad-bhāgavatam 4.21.12
sedmi ostrovů — Śrīmad-bhāgavatam 5.16.2
sedmi ostrovů (celého světa) — Śrīmad-bhāgavatam 9.23.24
sapta-dvīpa-vatī
sestávající ze sedmi ostrovů — Śrīmad-bhāgavatam 7.4.16
sapta-dvīpa-vara- icchayā
touhou zmocnit se sedmi ostrovů. — Śrīmad-bhāgavatam 8.19.22
sapta-dvīpa-vatī-patiḥ
Māndhātā, který byl králem celého světa složeného ze sedmi ostrovů — Śrīmad-bhāgavatam 9.6.47
sapta-dvīpa-patiḥ
pán celého světa, který se skládá ze sedmi ostrovů — Śrīmad-bhāgavatam 9.18.46
sapta-dvīpavatīm
skládající se ze sedmi ostrovů — Śrīmad-bhāgavatam 9.4.15-16
sapta-dvīpe
na sedmi ostrovech — Śrī caitanya-caritāmṛta Madhya 20.218, Śrī caitanya-caritāmṛta Antya 9.9
sapta-dvīpera loka
lidé ze všech sedmi ostrovů ve vesmíru — Śrī caitanya-caritāmṛta Antya 2.10
sapta eva
sedm — Śrīmad-bhāgavatam 5.20.10
sapta gauṇa
sedm nepřímých nálad — Śrī caitanya-caritāmṛta Madhya 19.188
sapta godāvarī
na místo zvané Sapta-gódávarí — Śrī caitanya-caritāmṛta Madhya 9.318
sapta-hastāya
který máš sedm rukou — Śrīmad-bhāgavatam 8.16.31
sapta-jihvaḥ
se sedmi plameny — Śrīmad-bhāgavatam 5.20.2
sapta-kṛt
sedmkrát — Śrīmad-bhāgavatam 5.1.30
triḥ-sapta-kṛtvaḥ
jedenadvacetkrát — Śrīmad-bhāgavatam 9.15.14, Śrīmad-bhāgavatam 9.16.18-19
sapta miśra
sedm Miśrů — Śrī caitanya-caritāmṛta Ādi 13.57-58
sapta-mukhāḥ
se sedmi kápěmi — Śrīmad-bhāgavatam 5.26.33
sapta-varṣa-nāmabhyaḥ
po nichž bylo pojmenováno sedm území — Śrīmad-bhāgavatam 5.20.2
sapta-prahara
sedm prahar (dvacet jedna hodin) — Śrī caitanya-caritāmṛta Ādi 10.102
dvacet jedna hodin — Śrī caitanya-caritāmṛta Ādi 17.18
sapta-pātālera
sedmi nižších planetárních soustav — Śrī caitanya-caritāmṛta Antya 9.8
sapta-raktaḥ
sedm načervenalých — Śrī caitanya-caritāmṛta Ādi 14.15
sapta-rasa
sedm druhů nálad — Śrī caitanya-caritāmṛta Madhya 19.187
sapta-rātram
sedm nocí — Śrīmad-bhāgavatam 4.8.53
sapta-rātrāt
po sedmi nocích — Śrīmad-bhāgavatam 6.15.27
sapta-samudra-vatyāḥ
se sedmi moři — Śrīmad-bhāgavatam 5.6.13