Skip to main content

Text 25

Sloka 25

Devanagari

Dévanágarí

तस्यापि प्रैयव्रत एवाधिपतिर्नाम्ना मेधातिथि: सोऽपि विभज्य सप्त वर्षाणि पुत्रनामानि तेषु स्वात्मजान् पुरोजवमनोजवपवमानधूम्रानीकचित्ररेफबहुरूपविश्वधारसंज्ञान्निधाप्याधिपतीन् स्वयं भगवत्यनन्त आवेशितमतिस्तपोवनं प्रविवेश ॥ २५ ॥

Text

Verš

tasyāpi praiyavrata evādhipatir nāmnā medhātithiḥ so ’pi vibhajya sapta varṣāṇi putra-nāmāni teṣu svātmajān purojava-manojava-pavamāna-dhūmrānīka-citrarepha-bahurūpa-viśvadhāra-saṁjñān nidhāpyādhipatīn svayaṁ bhagavaty ananta ā-veśita-matis tapovanaṁ praviveśa.
tasyāpi praiyavrata evādhipatir nāmnā medhātithiḥ so ’pi vibhajya sapta varṣāṇi putra-nāmāni teṣu svātmajān purojava-manojava-pavamāna-dhūmrānīka-citrarepha-bahurūpa-viśvadhāra-saṁjñān nidhāpyādhipatīn svayaṁ bhagavaty ananta ā-veśita-matis tapovanaṁ praviveśa.

Synonyms

Synonyma

tasya api — of that island also; praiyavrataḥ — a son of Mahārāja Priyavrata; eva — certainly; adhipatiḥ — the ruler; nāmnā — by the name; medhā-tithiḥ — Medhātithi; saḥ api — he also; vibhajya — dividing; sapta varṣāṇi — seven divisions of the island; putra-nāmāni — possessing the names of his sons; teṣu — in them; sva-ātmajān — his own sons; purojava — Purojava; manojava — Manojava; pavamāna — Pavamāna; dhūmrānīka — Dhūmrānīka; citra-repha — Citrarepha; bahu-rūpa — Bahurūpa; viśvadhāra — Viśvadhāra; saṁjñān — having as names; nidhāpya — establishing as; adhipatīn — the rulers; svayam — himself; bhagavati — in the Supreme Personality of Godhead; anante — in the unlimited; āveśita-matiḥ — whose mind was fully absorbed; tapaḥ-vanam — in the forest where meditation is performed; praviveśa — he entered.

tasya api — také toho ostrova; praiyavrataḥ — syn Mahārāje Priyavraty; eva — jistě; adhipatiḥ — vládce; nāmnā — jménem; medhā-tithiḥ — Medhātithi; saḥ api — také on; vibhajya — rozdělil; sapta varṣāṇi — sedm částí ostrova; putra-nāmāni — nesoucí jména jeho synů; teṣu — v nich; sva-ātmajān — jeho synové; purojava — Purojava; manojava — Manojava; pavamāna — Pavamāna; dhūmrānīka — Dhūmrānīka; citra-repha — Citrarepha; bahu-rūpa — Bahurūpa; viśvadhāra — Viśvadhāra; saṁjñān — se jmény; nidhāpya — ustanovil jako; adhipatīn — vládce; svayam — sám; bhagavati — do Nejvyššího Pána, Osobnosti Božství; anante — do neomezeného; āveśita-matiḥ — jehož mysl byla plně pohroužena; tapaḥ-vanam — do lesa vhodného k meditaci; praviveśa — vstoupil.

Translation

Překlad

The master of this island, also one of the sons of Priyavrata, was known as Medhātithi. He also divided his island into seven sections, named according to the names of his own sons, whom he made the kings of that island. The names of those sons are Purojava, Manojava, Pavamāna, Dhūmrānīka, Citrarepha, Bahurūpa and Viśvadhāra. After dividing the island and situating his sons as its rulers, Medhātithi personally retired, and to fix his mind completely upon the lotus feet of the Supreme Personality of Godhead, he entered a forest suitable for meditation.

Vládce Śākadvīpu — rovněž jeden ze synů Mahārāje Priyavraty — se jmenoval Medhātithi. I on rozdělil svůj ostrov na sedm částí pojmenovaných podle svých synů, které učinil vládci tohoto ostrova. Jména těchto synů jsou Purojava, Manojava, Pavamāna, Dhūmrānīka, Citrarepha, Bahurūpa a Viśvadhāra. Když Medhātithi rozdělil ostrov a své syny ustanovil jeho vládci, odešel do ústraní. Odebral se do lesa vhodného k meditaci, aby plně soustředil mysl na lotosové nohy Nejvyšší Osobnosti Božství.