Skip to main content

Synonyma

anāvṛta-matiḥ
jehož inteligence není zmatená — Śrīmad-bhāgavatam 5.3.14
askhalitā matiḥ
nepřetržitá pozornost — Śrīmad-bhāgavatam 1.5.27
matiḥ astu
buď přitahován — Śrī caitanya-caritāmṛta Madhya 6.48
ati-śuddha-matiḥ
jehož zcela čisté vědomí (plná realizace toho, že tělo a mysl jsou oddělené od duše) — Śrīmad-bhāgavatam 5.15.7
atirajaḥ-vala-matiḥ
jehož mysl je přemožena chtíčem — Śrīmad-bhāgavatam 5.14.9
avasita-matiḥ
jehož mysl je odhodlaná — Śrīmad-bhāgavatam 5.14.36
bhraṣṭa-matiḥ
nesmysl — Śrīmad-bhāgavatam 3.13.45
bāliśa- matiḥ
bez dostatečného poznání — Śrīmad-bhāgavatam 8.19.18
duḥsthitā matiḥ
těkavá mysl — Śrīmad-bhāgavatam 1.5.14
dṛḍha-matiḥ
pevně upřená inteligence — Śrīmad-bhāgavatam 6.14.6
ekānta-matiḥ
soustředěný v monismu neboli jednotě mysli — Śrīmad-bhāgavatam 1.4.4
guṇa-ākṣipta-matiḥ
jehož mysl byla rozrušena vlastnostmi — Śrī caitanya-caritāmṛta Madhya 24.117
jaḍa-matiḥ
nanejvýš omezená inteligence — Śrīmad-bhāgavatam 5.9.8
jaḍī-kṛta-matiḥ
jejichž inteligence byla otupena — Śrīmad-bhāgavatam 6.3.25
ku-matiḥ
pošetilá — Śrīmad-bhāgavatam 3.31.30
jehož mysl je plná nevhodných myšlenek — Śrīmad-bhāgavatam 4.28.17
kṛta-matiḥ
toužící — Śrīmad-bhāgavatam 3.31.22
mahā-matiḥ
vysoce inteligentní a rozvážný — Śrīmad-bhāgavatam 4.12.8
Prahlāda Mahārāja, který byl velmi inteligentní — Śrīmad-bhāgavatam 7.5.15
nejinteligentnější osoba — Śrīmad-bhāgavatam 8.6.30
matiḥ mama
mé mínění. — Bg. 18.78
mat-matiḥ
realizace vztahu se Mnou — Śrī caitanya-caritāmṛta Madhya 11.29-30
matiḥ
názor — Bg. 6.36
odhodlání — Bg. 12.18-19
mínění. — Bg. 18.70
osvícenost — Śrīmad-bhāgavatam 1.3.34
inteligence — Śrīmad-bhāgavatam 1.6.23, Śrīmad-bhāgavatam 1.6.24, Śrīmad-bhāgavatam 4.6.49, Śrīmad-bhāgavatam 4.9.32, Śrīmad-bhāgavatam 4.22.18, Śrīmad-bhāgavatam 5.18.9, Śrīmad-bhāgavatam 7.10.8, Śrī caitanya-caritāmṛta Madhya 8.70
mysl — Śrīmad-bhāgavatam 1.7.11, Śrīmad-bhāgavatam 4.4.19, Śrīmad-bhāgavatam 6.18.30
představa — Śrīmad-bhāgavatam 1.8.29
pozornost — Śrīmad-bhāgavatam 1.8.42, Śrīmad-bhāgavatam 3.5.12
myšlení, cítění a chtění — Śrīmad-bhāgavatam 1.9.32
mysl. — Śrīmad-bhāgavatam 1.15.28
soustředění — Śrīmad-bhāgavatam 1.15.50
víra — Śrīmad-bhāgavatam 2.1.10
ztotožňování se — Śrīmad-bhāgavatam 3.31.20
jeho mysl — Śrīmad-bhāgavatam 3.32.3
její mysl — Śrīmad-bhāgavatam 3.33.26
jeho inteligence — Śrīmad-bhāgavatam 4.13.10
připoutanost — Śrīmad-bhāgavatam 4.19.24-25, Śrīmad-bhāgavatam 5.1.4
uvažování — Śrīmad-bhāgavatam 4.22.52