Skip to main content

Text 26

Sloka 26

Devanagari

Dévanágarí

एतेषां वर्षमर्यादागिरयो नद्यश्च सप्त सप्तैव ईशान उरुश‍ृङ्गो बलभद्र: शतकेसर: सहस्रस्रोतो देवपालो महानस इति अनघाऽऽयुर्दा उभयस्पृष्टिरपराजिता पञ्चपदी सहस्रस्रुतिर्निजधृतिरिति ॥ २६ ॥

Text

Verš

eteṣāṁ varṣa-maryādā-girayo nadyaś ca sapta saptaiva īśāna uruśṛṅgo balabhadraḥ śatakesaraḥ sahasrasroto devapālo mahānasa iti anaghāyurdā ubhayaspṛṣṭir aparājitā pañcapadī sahasrasrutir nijadhṛtir iti.
eteṣāṁ varṣa-maryādā-girayo nadyaś ca sapta saptaiva īśāna uruśṛṅgo balabhadraḥ śatakesaraḥ sahasrasroto devapālo mahānasa iti anaghāyurdā ubhayaspṛṣṭir aparājitā pañcapadī sahasrasrutir nijadhṛtir iti.

Synonyms

Synonyma

eteṣām — of all these divisions; varṣa-maryādā — acting as the boundary limits; girayaḥ — the big hills; nadyaḥ ca — and the rivers also; sapta — seven; sapta — seven; eva — indeed; īśānaḥ — Īśāna; uruśṛṅgaḥ — Uruśṛṅga; bala-bhadraḥ — Balabhadra; śata-kesaraḥ — Śatakesara; sahasra-srotaḥ — Sahasrasrota; deva-pālaḥ — Devapāla; mahānasaḥ — Mahānasa; iti — thus; anaghā — Anaghā; āyurdā — Āyurdā; ubhayaspṛṣṭiḥ — Ubhayaspṛṣṭi; aparājitā — Aparājitā; pañcapadī — Pañcapadī; sahasra-srutiḥ — Sahasra-śruti; nija-dhṛtiḥ — Nijadhṛti; iti — thus.

eteṣām — všech těchto částí; varṣa-maryādā — v úloze hranic; girayaḥ — velké hory; nadyaḥ ca — rovněž řeky; sapta — sedm; sapta — sedm; eva — vskutku; īśānaḥ — Īśāna; uruśṛṅgaḥ — Uruśṛṅga; bala-bhadraḥ — Balabhadra; śata-kesaraḥ — Śatakesara; sahasra-srotaḥ — Sahasrasrota; deva-pālaḥ — Devapāla; mahānasaḥ — Mahānasa; iti — takto; anaghā — Anaghā; āyurdā — Āyurdā; ubhayaspṛṣṭiḥ — Ubhayaspṛṣṭi; aparājitā — Aparājitā; pañcapadī — Pañcapadī; sahasra-srutiḥ — Sahasrasruti; nija-dhṛtiḥ — Nijadhṛti; iti — takto.

Translation

Překlad

For these lands also, there are seven boundary mountains and seven rivers. The mountains are Īśāna, Uruśṛṅga, Balabhadra, Śatakesara, Sahasrasrota, Devapāla and Mahānasa. The rivers are Anaghā, Āyurdā, Ubhayaspṛṣṭi, Aparājitā, Pañcapadī, Sahasra-śruti and Nijadhṛti.

Také na těchto územích je sedm pomezních hor a sedm řek. Hory se jmenují Īśāna, Uruśṛṅga, Balabhadra, Śatakesara, Sahasrasrota, Devapāla a Mahānasa. Řeky nesou jména Anaghā, Āyurdā, Ubhayaspṛṣṭi, Aparājitā, Pañcapadī, Sahasrasruti a Nijadhṛti.